तीक् + यङ् - तीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
तेतीक्यते
तेतीक्यते
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूवे / तेतीकांबभूवे / तेतीकामाहे
तेतीकिता
तेतीकिता
तेतीकिष्यते
तेतीकिष्यते
तेतीक्यताम्
तेतीक्यताम्
अतेतीक्यत
अतेतीक्यत
तेतीक्येत
तेतीक्येत
तेतीकिषीष्ट
तेतीकिषीष्ट
अतेतीकिष्ट
अतेतीकि
अतेतीकिष्यत
अतेतीकिष्यत
प्रथम  द्विवचनम्
तेतीक्येते
तेतीक्येते
तेतीकाञ्चक्राते / तेतीकांचक्राते / तेतीकाम्बभूवतुः / तेतीकांबभूवतुः / तेतीकामासतुः
तेतीकाञ्चक्राते / तेतीकांचक्राते / तेतीकाम्बभूवाते / तेतीकांबभूवाते / तेतीकामासाते
तेतीकितारौ
तेतीकितारौ
तेतीकिष्येते
तेतीकिष्येते
तेतीक्येताम्
तेतीक्येताम्
अतेतीक्येताम्
अतेतीक्येताम्
तेतीक्येयाताम्
तेतीक्येयाताम्
तेतीकिषीयास्ताम्
तेतीकिषीयास्ताम्
अतेतीकिषाताम्
अतेतीकिषाताम्
अतेतीकिष्येताम्
अतेतीकिष्येताम्
प्रथम  बहुवचनम्
तेतीक्यन्ते
तेतीक्यन्ते
तेतीकाञ्चक्रिरे / तेतीकांचक्रिरे / तेतीकाम्बभूवुः / तेतीकांबभूवुः / तेतीकामासुः
तेतीकाञ्चक्रिरे / तेतीकांचक्रिरे / तेतीकाम्बभूविरे / तेतीकांबभूविरे / तेतीकामासिरे
तेतीकितारः
तेतीकितारः
तेतीकिष्यन्ते
तेतीकिष्यन्ते
तेतीक्यन्ताम्
तेतीक्यन्ताम्
अतेतीक्यन्त
अतेतीक्यन्त
तेतीक्येरन्
तेतीक्येरन्
तेतीकिषीरन्
तेतीकिषीरन्
अतेतीकिषत
अतेतीकिषत
अतेतीकिष्यन्त
अतेतीकिष्यन्त
मध्यम  एकवचनम्
तेतीक्यसे
तेतीक्यसे
तेतीकाञ्चकृषे / तेतीकांचकृषे / तेतीकाम्बभूविथ / तेतीकांबभूविथ / तेतीकामासिथ
तेतीकाञ्चकृषे / तेतीकांचकृषे / तेतीकाम्बभूविषे / तेतीकांबभूविषे / तेतीकामासिषे
तेतीकितासे
तेतीकितासे
तेतीकिष्यसे
तेतीकिष्यसे
तेतीक्यस्व
तेतीक्यस्व
अतेतीक्यथाः
अतेतीक्यथाः
तेतीक्येथाः
तेतीक्येथाः
तेतीकिषीष्ठाः
तेतीकिषीष्ठाः
अतेतीकिष्ठाः
अतेतीकिष्ठाः
अतेतीकिष्यथाः
अतेतीकिष्यथाः
मध्यम  द्विवचनम्
तेतीक्येथे
तेतीक्येथे
तेतीकाञ्चक्राथे / तेतीकांचक्राथे / तेतीकाम्बभूवथुः / तेतीकांबभूवथुः / तेतीकामासथुः
तेतीकाञ्चक्राथे / तेतीकांचक्राथे / तेतीकाम्बभूवाथे / तेतीकांबभूवाथे / तेतीकामासाथे
तेतीकितासाथे
तेतीकितासाथे
तेतीकिष्येथे
तेतीकिष्येथे
तेतीक्येथाम्
तेतीक्येथाम्
अतेतीक्येथाम्
अतेतीक्येथाम्
तेतीक्येयाथाम्
तेतीक्येयाथाम्
तेतीकिषीयास्थाम्
तेतीकिषीयास्थाम्
अतेतीकिषाथाम्
अतेतीकिषाथाम्
अतेतीकिष्येथाम्
अतेतीकिष्येथाम्
मध्यम  बहुवचनम्
तेतीक्यध्वे
तेतीक्यध्वे
तेतीकाञ्चकृढ्वे / तेतीकांचकृढ्वे / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चकृढ्वे / तेतीकांचकृढ्वे / तेतीकाम्बभूविध्वे / तेतीकांबभूविध्वे / तेतीकाम्बभूविढ्वे / तेतीकांबभूविढ्वे / तेतीकामासिध्वे
तेतीकिताध्वे
तेतीकिताध्वे
तेतीकिष्यध्वे
तेतीकिष्यध्वे
तेतीक्यध्वम्
तेतीक्यध्वम्
अतेतीक्यध्वम्
अतेतीक्यध्वम्
तेतीक्येध्वम्
तेतीक्येध्वम्
तेतीकिषीध्वम्
तेतीकिषीध्वम्
अतेतीकिढ्वम्
अतेतीकिढ्वम्
अतेतीकिष्यध्वम्
अतेतीकिष्यध्वम्
उत्तम  एकवचनम्
तेतीक्ये
तेतीक्ये
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूवे / तेतीकांबभूवे / तेतीकामाहे
तेतीकिताहे
तेतीकिताहे
तेतीकिष्ये
तेतीकिष्ये
तेतीक्यै
तेतीक्यै
अतेतीक्ये
अतेतीक्ये
तेतीक्येय
तेतीक्येय
तेतीकिषीय
तेतीकिषीय
अतेतीकिषि
अतेतीकिषि
अतेतीकिष्ये
अतेतीकिष्ये
उत्तम  द्विवचनम्
तेतीक्यावहे
तेतीक्यावहे
तेतीकाञ्चकृवहे / तेतीकांचकृवहे / तेतीकाम्बभूविव / तेतीकांबभूविव / तेतीकामासिव
तेतीकाञ्चकृवहे / तेतीकांचकृवहे / तेतीकाम्बभूविवहे / तेतीकांबभूविवहे / तेतीकामासिवहे
तेतीकितास्वहे
तेतीकितास्वहे
तेतीकिष्यावहे
तेतीकिष्यावहे
तेतीक्यावहै
तेतीक्यावहै
अतेतीक्यावहि
अतेतीक्यावहि
तेतीक्येवहि
तेतीक्येवहि
तेतीकिषीवहि
तेतीकिषीवहि
अतेतीकिष्वहि
अतेतीकिष्वहि
अतेतीकिष्यावहि
अतेतीकिष्यावहि
उत्तम  बहुवचनम्
तेतीक्यामहे
तेतीक्यामहे
तेतीकाञ्चकृमहे / तेतीकांचकृमहे / तेतीकाम्बभूविम / तेतीकांबभूविम / तेतीकामासिम
तेतीकाञ्चकृमहे / तेतीकांचकृमहे / तेतीकाम्बभूविमहे / तेतीकांबभूविमहे / तेतीकामासिमहे
तेतीकितास्महे
तेतीकितास्महे
तेतीकिष्यामहे
तेतीकिष्यामहे
तेतीक्यामहै
तेतीक्यामहै
अतेतीक्यामहि
अतेतीक्यामहि
तेतीक्येमहि
तेतीक्येमहि
तेतीकिषीमहि
तेतीकिषीमहि
अतेतीकिष्महि
अतेतीकिष्महि
अतेतीकिष्यामहि
अतेतीकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूवे / तेतीकांबभूवे / तेतीकामाहे
प्रथमा  द्विवचनम्
तेतीकाञ्चक्राते / तेतीकांचक्राते / तेतीकाम्बभूवतुः / तेतीकांबभूवतुः / तेतीकामासतुः
तेतीकाञ्चक्राते / तेतीकांचक्राते / तेतीकाम्बभूवाते / तेतीकांबभूवाते / तेतीकामासाते
प्रथमा  बहुवचनम्
तेतीकाञ्चक्रिरे / तेतीकांचक्रिरे / तेतीकाम्बभूवुः / तेतीकांबभूवुः / तेतीकामासुः
तेतीकाञ्चक्रिरे / तेतीकांचक्रिरे / तेतीकाम्बभूविरे / तेतीकांबभूविरे / तेतीकामासिरे
मध्यम पुरुषः  एकवचनम्
तेतीकाञ्चकृषे / तेतीकांचकृषे / तेतीकाम्बभूविथ / तेतीकांबभूविथ / तेतीकामासिथ
तेतीकाञ्चकृषे / तेतीकांचकृषे / तेतीकाम्बभूविषे / तेतीकांबभूविषे / तेतीकामासिषे
मध्यम पुरुषः  द्विवचनम्
तेतीकाञ्चक्राथे / तेतीकांचक्राथे / तेतीकाम्बभूवथुः / तेतीकांबभूवथुः / तेतीकामासथुः
तेतीकाञ्चक्राथे / तेतीकांचक्राथे / तेतीकाम्बभूवाथे / तेतीकांबभूवाथे / तेतीकामासाथे
मध्यम पुरुषः  बहुवचनम्
तेतीकाञ्चकृढ्वे / तेतीकांचकृढ्वे / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चकृढ्वे / तेतीकांचकृढ्वे / तेतीकाम्बभूविध्वे / तेतीकांबभूविध्वे / तेतीकाम्बभूविढ्वे / तेतीकांबभूविढ्वे / तेतीकामासिध्वे
उत्तम पुरुषः  एकवचनम्
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूवे / तेतीकांबभूवे / तेतीकामाहे
उत्तम पुरुषः  द्विवचनम्
तेतीकाञ्चकृवहे / तेतीकांचकृवहे / तेतीकाम्बभूविव / तेतीकांबभूविव / तेतीकामासिव
तेतीकाञ्चकृवहे / तेतीकांचकृवहे / तेतीकाम्बभूविवहे / तेतीकांबभूविवहे / तेतीकामासिवहे
उत्तम पुरुषः  बहुवचनम्
तेतीकाञ्चकृमहे / तेतीकांचकृमहे / तेतीकाम्बभूविम / तेतीकांबभूविम / तेतीकामासिम
तेतीकाञ्चकृमहे / तेतीकांचकृमहे / तेतीकाम्बभूविमहे / तेतीकांबभूविमहे / तेतीकामासिमहे