तीक् + यङ् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चक्राते / तेतीकांचक्राते / तेतीकाम्बभूवतुः / तेतीकांबभूवतुः / तेतीकामासतुः
तेतीकाञ्चक्रिरे / तेतीकांचक्रिरे / तेतीकाम्बभूवुः / तेतीकांबभूवुः / तेतीकामासुः
मध्यम
तेतीकाञ्चकृषे / तेतीकांचकृषे / तेतीकाम्बभूविथ / तेतीकांबभूविथ / तेतीकामासिथ
तेतीकाञ्चक्राथे / तेतीकांचक्राथे / तेतीकाम्बभूवथुः / तेतीकांबभूवथुः / तेतीकामासथुः
तेतीकाञ्चकृढ्वे / तेतीकांचकृढ्वे / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
उत्तम
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चकृवहे / तेतीकांचकृवहे / तेतीकाम्बभूविव / तेतीकांबभूविव / तेतीकामासिव
तेतीकाञ्चकृमहे / तेतीकांचकृमहे / तेतीकाम्बभूविम / तेतीकांबभूविम / तेतीकामासिम