टिक् - टिकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अटेकिष्ट
अटेकि
अटीटिकत् / अटीटिकद्
अटीटिकत
अटेकि
अटिटिकिषिष्ट / अटिटेकिषिष्ट
अटिटिकिषि / अटिटेकिषि
अटेटिकिष्ट
अटेटिकि
अटेटेकीत् / अटेटेकीद्
अटेटेकि
प्रथम  द्विवचनम्
अटेकिषाताम्
अटेकिषाताम्
अटीटिकताम्
अटीटिकेताम्
अटेकिषाताम् / अटेकयिषाताम्
अटिटिकिषिषाताम् / अटिटेकिषिषाताम्
अटिटिकिषिषाताम् / अटिटेकिषिषाताम्
अटेटिकिषाताम्
अटेटिकिषाताम्
अटेटेकिष्टाम्
अटेटेकिषाताम्
प्रथम  बहुवचनम्
अटेकिषत
अटेकिषत
अटीटिकन्
अटीटिकन्त
अटेकिषत / अटेकयिषत
अटिटिकिषिषत / अटिटेकिषिषत
अटिटिकिषिषत / अटिटेकिषिषत
अटेटिकिषत
अटेटिकिषत
अटेटेकिषुः
अटेटेकिषत
मध्यम  एकवचनम्
अटेकिष्ठाः
अटेकिष्ठाः
अटीटिकः
अटीटिकथाः
अटेकिष्ठाः / अटेकयिष्ठाः
अटिटिकिषिष्ठाः / अटिटेकिषिष्ठाः
अटिटिकिषिष्ठाः / अटिटेकिषिष्ठाः
अटेटिकिष्ठाः
अटेटिकिष्ठाः
अटेटेकीः
अटेटेकिष्ठाः
मध्यम  द्विवचनम्
अटेकिषाथाम्
अटेकिषाथाम्
अटीटिकतम्
अटीटिकेथाम्
अटेकिषाथाम् / अटेकयिषाथाम्
अटिटिकिषिषाथाम् / अटिटेकिषिषाथाम्
अटिटिकिषिषाथाम् / अटिटेकिषिषाथाम्
अटेटिकिषाथाम्
अटेटिकिषाथाम्
अटेटेकिष्टम्
अटेटेकिषाथाम्
मध्यम  बहुवचनम्
अटेकिढ्वम्
अटेकिढ्वम्
अटीटिकत
अटीटिकध्वम्
अटेकिढ्वम् / अटेकयिढ्वम् / अटेकयिध्वम्
अटिटिकिषिढ्वम् / अटिटेकिषिढ्वम्
अटिटिकिषिढ्वम् / अटिटेकिषिढ्वम्
अटेटिकिढ्वम्
अटेटिकिढ्वम्
अटेटेकिष्ट
अटेटेकिढ्वम्
उत्तम  एकवचनम्
अटेकिषि
अटेकिषि
अटीटिकम्
अटीटिके
अटेकिषि / अटेकयिषि
अटिटिकिषिषि / अटिटेकिषिषि
अटिटिकिषिषि / अटिटेकिषिषि
अटेटिकिषि
अटेटिकिषि
अटेटेकिषम्
अटेटेकिषि
उत्तम  द्विवचनम्
अटेकिष्वहि
अटेकिष्वहि
अटीटिकाव
अटीटिकावहि
अटेकिष्वहि / अटेकयिष्वहि
अटिटिकिषिष्वहि / अटिटेकिषिष्वहि
अटिटिकिषिष्वहि / अटिटेकिषिष्वहि
अटेटिकिष्वहि
अटेटिकिष्वहि
अटेटेकिष्व
अटेटेकिष्वहि
उत्तम  बहुवचनम्
अटेकिष्महि
अटेकिष्महि
अटीटिकाम
अटीटिकामहि
अटेकिष्महि / अटेकयिष्महि
अटिटिकिषिष्महि / अटिटेकिषिष्महि
अटिटिकिषिष्महि / अटिटेकिषिष्महि
अटेटिकिष्महि
अटेटिकिष्महि
अटेटेकिष्म
अटेटेकिष्महि
प्रथम पुरुषः  एकवचनम्
अटीटिकत् / अटीटिकद्
अटिटिकिषिष्ट / अटिटेकिषिष्ट
अटिटिकिषि / अटिटेकिषि
अटेटेकीत् / अटेटेकीद्
प्रथमा  द्विवचनम्
अटेकिषाताम् / अटेकयिषाताम्
अटिटिकिषिषाताम् / अटिटेकिषिषाताम्
अटिटिकिषिषाताम् / अटिटेकिषिषाताम्
प्रथमा  बहुवचनम्
अटिटिकिषिषत / अटिटेकिषिषत
अटिटिकिषिषत / अटिटेकिषिषत
मध्यम पुरुषः  एकवचनम्
अटेकिष्ठाः / अटेकयिष्ठाः
अटिटिकिषिष्ठाः / अटिटेकिषिष्ठाः
अटिटिकिषिष्ठाः / अटिटेकिषिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अटेकिषाथाम् / अटेकयिषाथाम्
अटिटिकिषिषाथाम् / अटिटेकिषिषाथाम्
अटिटिकिषिषाथाम् / अटिटेकिषिषाथाम्
मध्यम पुरुषः  बहुवचनम्
अटेकिढ्वम् / अटेकयिढ्वम् / अटेकयिध्वम्
अटिटिकिषिढ्वम् / अटिटेकिषिढ्वम्
अटिटिकिषिढ्वम् / अटिटेकिषिढ्वम्
उत्तम पुरुषः  एकवचनम्
अटिटिकिषिषि / अटिटेकिषिषि
अटिटिकिषिषि / अटिटेकिषिषि
उत्तम पुरुषः  द्विवचनम्
अटेकिष्वहि / अटेकयिष्वहि
अटिटिकिषिष्वहि / अटिटेकिषिष्वहि
अटिटिकिषिष्वहि / अटिटेकिषिष्वहि
उत्तम पुरुषः  बहुवचनम्
अटेकिष्महि / अटेकयिष्महि
अटिटिकिषिष्महि / अटिटेकिषिष्महि
अटिटिकिषिष्महि / अटिटेकिषिष्महि