टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अटिटिकिषिष्ट / अटिटेकिषिष्ट
अटिटिकिषिषाताम् / अटिटेकिषिषाताम्
अटिटिकिषिषत / अटिटेकिषिषत
मध्यम
अटिटिकिषिष्ठाः / अटिटेकिषिष्ठाः
अटिटिकिषिषाथाम् / अटिटेकिषिषाथाम्
अटिटिकिषिढ्वम् / अटिटेकिषिढ्वम्
उत्तम
अटिटिकिषिषि / अटिटेकिषिषि
अटिटिकिषिष्वहि / अटिटेकिषिष्वहि
अटिटिकिषिष्महि / अटिटेकिषिष्महि