च्युत् - च्युतिँर् - आसेचने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
च्योततात् / च्योतताद् / च्योततु
च्युत्यताम्
च्योतयतात् / च्योतयताद् / च्योतयतु
च्योतयताम्
च्योत्यताम्
चुच्युतिषतात् / चुच्युतिषताद् / चुच्युतिषतु / चुच्योतिषतात् / चुच्योतिषताद् / चुच्योतिषतु
चुच्युतिष्यताम् / चुच्योतिष्यताम्
चोच्युत्यताम्
चोच्युत्यताम्
चोच्युत्तात् / चोच्युत्ताद् / चोच्युतीतु / चोच्योत्तु
चोच्युत्यताम्
प्रथम  द्विवचनम्
च्योतताम्
च्युत्येताम्
च्योतयताम्
च्योतयेताम्
च्योत्येताम्
चुच्युतिषताम् / चुच्योतिषताम्
चुच्युतिष्येताम् / चुच्योतिष्येताम्
चोच्युत्येताम्
चोच्युत्येताम्
चोच्युत्ताम्
चोच्युत्येताम्
प्रथम  बहुवचनम्
च्योतन्तु
च्युत्यन्ताम्
च्योतयन्तु
च्योतयन्ताम्
च्योत्यन्ताम्
चुच्युतिषन्तु / चुच्योतिषन्तु
चुच्युतिष्यन्ताम् / चुच्योतिष्यन्ताम्
चोच्युत्यन्ताम्
चोच्युत्यन्ताम्
चोच्युततु
चोच्युत्यन्ताम्
मध्यम  एकवचनम्
च्योततात् / च्योतताद् / च्योत
च्युत्यस्व
च्योतयतात् / च्योतयताद् / च्योतय
च्योतयस्व
च्योत्यस्व
चुच्युतिषतात् / चुच्युतिषताद् / चुच्युतिष / चुच्योतिषतात् / चुच्योतिषताद् / चुच्योतिष
चुच्युतिष्यस्व / चुच्योतिष्यस्व
चोच्युत्यस्व
चोच्युत्यस्व
चोच्युत्तात् / चोच्युत्ताद् / चोच्युद्धि
चोच्युत्यस्व
मध्यम  द्विवचनम्
च्योततम्
च्युत्येथाम्
च्योतयतम्
च्योतयेथाम्
च्योत्येथाम्
चुच्युतिषतम् / चुच्योतिषतम्
चुच्युतिष्येथाम् / चुच्योतिष्येथाम्
चोच्युत्येथाम्
चोच्युत्येथाम्
चोच्युत्तम्
चोच्युत्येथाम्
मध्यम  बहुवचनम्
च्योतत
च्युत्यध्वम्
च्योतयत
च्योतयध्वम्
च्योत्यध्वम्
चुच्युतिषत / चुच्योतिषत
चुच्युतिष्यध्वम् / चुच्योतिष्यध्वम्
चोच्युत्यध्वम्
चोच्युत्यध्वम्
चोच्युत्त
चोच्युत्यध्वम्
उत्तम  एकवचनम्
च्योतानि
च्युत्यै
च्योतयानि
च्योतयै
च्योत्यै
चुच्युतिषाणि / चुच्योतिषाणि
चुच्युतिष्यै / चुच्योतिष्यै
चोच्युत्यै
चोच्युत्यै
चोच्युतानि
चोच्युत्यै
उत्तम  द्विवचनम्
च्योताव
च्युत्यावहै
च्योतयाव
च्योतयावहै
च्योत्यावहै
चुच्युतिषाव / चुच्योतिषाव
चुच्युतिष्यावहै / चुच्योतिष्यावहै
चोच्युत्यावहै
चोच्युत्यावहै
चोच्युताव
चोच्युत्यावहै
उत्तम  बहुवचनम्
च्योताम
च्युत्यामहै
च्योतयाम
च्योतयामहै
च्योत्यामहै
चुच्युतिषाम / चुच्योतिषाम
चुच्युतिष्यामहै / चुच्योतिष्यामहै
चोच्युत्यामहै
चोच्युत्यामहै
चोच्युताम
चोच्युत्यामहै
प्रथम पुरुषः  एकवचनम्
च्योततात् / च्योतताद् / च्योततु
च्योतयतात् / च्योतयताद् / च्योतयतु
चुच्युतिषतात् / चुच्युतिषताद् / चुच्युतिषतु / चुच्योतिषतात् / चुच्योतिषताद् / चुच्योतिषतु
चुच्युतिष्यताम् / चुच्योतिष्यताम्
चोच्युत्तात् / चोच्युत्ताद् / चोच्युतीतु / चोच्योत्तु
प्रथमा  द्विवचनम्
चुच्युतिषताम् / चुच्योतिषताम्
चुच्युतिष्येताम् / चुच्योतिष्येताम्
प्रथमा  बहुवचनम्
चुच्युतिषन्तु / चुच्योतिषन्तु
चुच्युतिष्यन्ताम् / चुच्योतिष्यन्ताम्
मध्यम पुरुषः  एकवचनम्
च्योततात् / च्योतताद् / च्योत
च्योतयतात् / च्योतयताद् / च्योतय
चुच्युतिषतात् / चुच्युतिषताद् / चुच्युतिष / चुच्योतिषतात् / चुच्योतिषताद् / चुच्योतिष
चुच्युतिष्यस्व / चुच्योतिष्यस्व
चोच्युत्तात् / चोच्युत्ताद् / चोच्युद्धि
मध्यम पुरुषः  द्विवचनम्
चुच्युतिषतम् / चुच्योतिषतम्
चुच्युतिष्येथाम् / चुच्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चुच्युतिषत / चुच्योतिषत
चुच्युतिष्यध्वम् / चुच्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चुच्युतिषाणि / चुच्योतिषाणि
चुच्युतिष्यै / चुच्योतिष्यै
उत्तम पुरुषः  द्विवचनम्
चुच्युतिषाव / चुच्योतिषाव
चुच्युतिष्यावहै / चुच्योतिष्यावहै
उत्तम पुरुषः  बहुवचनम्
चुच्युतिषाम / चुच्योतिषाम
चुच्युतिष्यामहै / चुच्योतिष्यामहै