च्युत् + यङ्लुक् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चोच्युत्तात् / चोच्युत्ताद् / चोच्युतीतु / चोच्योत्तु
चोच्युत्ताम्
चोच्युततु
मध्यम
चोच्युत्तात् / चोच्युत्ताद् / चोच्युद्धि
चोच्युत्तम्
चोच्युत्त
उत्तम
चोच्युतानि
चोच्युताव
चोच्युताम