गर्द् + यङ् - गर्दँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
जागर्द्यते
जागर्द्यते
जागर्दाञ्चक्रे / जागर्दांचक्रे / जागर्दाम्बभूव / जागर्दांबभूव / जागर्दामास
जागर्दाञ्चक्रे / जागर्दांचक्रे / जागर्दाम्बभूवे / जागर्दांबभूवे / जागर्दामाहे
जागर्दिता
जागर्दिता
जागर्दिष्यते
जागर्दिष्यते
जागर्द्यताम्
जागर्द्यताम्
अजागर्द्यत
अजागर्द्यत
जागर्द्येत
जागर्द्येत
जागर्दिषीष्ट
जागर्दिषीष्ट
अजागर्दिष्ट
अजागर्दि
अजागर्दिष्यत
अजागर्दिष्यत
प्रथम  द्विवचनम्
जागर्द्येते
जागर्द्येते
जागर्दाञ्चक्राते / जागर्दांचक्राते / जागर्दाम्बभूवतुः / जागर्दांबभूवतुः / जागर्दामासतुः
जागर्दाञ्चक्राते / जागर्दांचक्राते / जागर्दाम्बभूवाते / जागर्दांबभूवाते / जागर्दामासाते
जागर्दितारौ
जागर्दितारौ
जागर्दिष्येते
जागर्दिष्येते
जागर्द्येताम्
जागर्द्येताम्
अजागर्द्येताम्
अजागर्द्येताम्
जागर्द्येयाताम्
जागर्द्येयाताम्
जागर्दिषीयास्ताम्
जागर्दिषीयास्ताम्
अजागर्दिषाताम्
अजागर्दिषाताम्
अजागर्दिष्येताम्
अजागर्दिष्येताम्
प्रथम  बहुवचनम्
जागर्द्यन्ते
जागर्द्यन्ते
जागर्दाञ्चक्रिरे / जागर्दांचक्रिरे / जागर्दाम्बभूवुः / जागर्दांबभूवुः / जागर्दामासुः
जागर्दाञ्चक्रिरे / जागर्दांचक्रिरे / जागर्दाम्बभूविरे / जागर्दांबभूविरे / जागर्दामासिरे
जागर्दितारः
जागर्दितारः
जागर्दिष्यन्ते
जागर्दिष्यन्ते
जागर्द्यन्ताम्
जागर्द्यन्ताम्
अजागर्द्यन्त
अजागर्द्यन्त
जागर्द्येरन्
जागर्द्येरन्
जागर्दिषीरन्
जागर्दिषीरन्
अजागर्दिषत
अजागर्दिषत
अजागर्दिष्यन्त
अजागर्दिष्यन्त
मध्यम  एकवचनम्
जागर्द्यसे
जागर्द्यसे
जागर्दाञ्चकृषे / जागर्दांचकृषे / जागर्दाम्बभूविथ / जागर्दांबभूविथ / जागर्दामासिथ
जागर्दाञ्चकृषे / जागर्दांचकृषे / जागर्दाम्बभूविषे / जागर्दांबभूविषे / जागर्दामासिषे
जागर्दितासे
जागर्दितासे
जागर्दिष्यसे
जागर्दिष्यसे
जागर्द्यस्व
जागर्द्यस्व
अजागर्द्यथाः
अजागर्द्यथाः
जागर्द्येथाः
जागर्द्येथाः
जागर्दिषीष्ठाः
जागर्दिषीष्ठाः
अजागर्दिष्ठाः
अजागर्दिष्ठाः
अजागर्दिष्यथाः
अजागर्दिष्यथाः
मध्यम  द्विवचनम्
जागर्द्येथे
जागर्द्येथे
जागर्दाञ्चक्राथे / जागर्दांचक्राथे / जागर्दाम्बभूवथुः / जागर्दांबभूवथुः / जागर्दामासथुः
जागर्दाञ्चक्राथे / जागर्दांचक्राथे / जागर्दाम्बभूवाथे / जागर्दांबभूवाथे / जागर्दामासाथे
जागर्दितासाथे
जागर्दितासाथे
जागर्दिष्येथे
जागर्दिष्येथे
जागर्द्येथाम्
जागर्द्येथाम्
अजागर्द्येथाम्
अजागर्द्येथाम्
जागर्द्येयाथाम्
जागर्द्येयाथाम्
जागर्दिषीयास्थाम्
जागर्दिषीयास्थाम्
अजागर्दिषाथाम्
अजागर्दिषाथाम्
अजागर्दिष्येथाम्
अजागर्दिष्येथाम्
मध्यम  बहुवचनम्
जागर्द्यध्वे
जागर्द्यध्वे
जागर्दाञ्चकृढ्वे / जागर्दांचकृढ्वे / जागर्दाम्बभूव / जागर्दांबभूव / जागर्दामास
जागर्दाञ्चकृढ्वे / जागर्दांचकृढ्वे / जागर्दाम्बभूविध्वे / जागर्दांबभूविध्वे / जागर्दाम्बभूविढ्वे / जागर्दांबभूविढ्वे / जागर्दामासिध्वे
जागर्दिताध्वे
जागर्दिताध्वे
जागर्दिष्यध्वे
जागर्दिष्यध्वे
जागर्द्यध्वम्
जागर्द्यध्वम्
अजागर्द्यध्वम्
अजागर्द्यध्वम्
जागर्द्येध्वम्
जागर्द्येध्वम्
जागर्दिषीध्वम्
जागर्दिषीध्वम्
अजागर्दिढ्वम्
अजागर्दिढ्वम्
अजागर्दिष्यध्वम्
अजागर्दिष्यध्वम्
उत्तम  एकवचनम्
जागर्द्ये
जागर्द्ये
जागर्दाञ्चक्रे / जागर्दांचक्रे / जागर्दाम्बभूव / जागर्दांबभूव / जागर्दामास
जागर्दाञ्चक्रे / जागर्दांचक्रे / जागर्दाम्बभूवे / जागर्दांबभूवे / जागर्दामाहे
जागर्दिताहे
जागर्दिताहे
जागर्दिष्ये
जागर्दिष्ये
जागर्द्यै
जागर्द्यै
अजागर्द्ये
अजागर्द्ये
जागर्द्येय
जागर्द्येय
जागर्दिषीय
जागर्दिषीय
अजागर्दिषि
अजागर्दिषि
अजागर्दिष्ये
अजागर्दिष्ये
उत्तम  द्विवचनम्
जागर्द्यावहे
जागर्द्यावहे
जागर्दाञ्चकृवहे / जागर्दांचकृवहे / जागर्दाम्बभूविव / जागर्दांबभूविव / जागर्दामासिव
जागर्दाञ्चकृवहे / जागर्दांचकृवहे / जागर्दाम्बभूविवहे / जागर्दांबभूविवहे / जागर्दामासिवहे
जागर्दितास्वहे
जागर्दितास्वहे
जागर्दिष्यावहे
जागर्दिष्यावहे
जागर्द्यावहै
जागर्द्यावहै
अजागर्द्यावहि
अजागर्द्यावहि
जागर्द्येवहि
जागर्द्येवहि
जागर्दिषीवहि
जागर्दिषीवहि
अजागर्दिष्वहि
अजागर्दिष्वहि
अजागर्दिष्यावहि
अजागर्दिष्यावहि
उत्तम  बहुवचनम्
जागर्द्यामहे
जागर्द्यामहे
जागर्दाञ्चकृमहे / जागर्दांचकृमहे / जागर्दाम्बभूविम / जागर्दांबभूविम / जागर्दामासिम
जागर्दाञ्चकृमहे / जागर्दांचकृमहे / जागर्दाम्बभूविमहे / जागर्दांबभूविमहे / जागर्दामासिमहे
जागर्दितास्महे
जागर्दितास्महे
जागर्दिष्यामहे
जागर्दिष्यामहे
जागर्द्यामहै
जागर्द्यामहै
अजागर्द्यामहि
अजागर्द्यामहि
जागर्द्येमहि
जागर्द्येमहि
जागर्दिषीमहि
जागर्दिषीमहि
अजागर्दिष्महि
अजागर्दिष्महि
अजागर्दिष्यामहि
अजागर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
जागर्दाञ्चक्रे / जागर्दांचक्रे / जागर्दाम्बभूव / जागर्दांबभूव / जागर्दामास
जागर्दाञ्चक्रे / जागर्दांचक्रे / जागर्दाम्बभूवे / जागर्दांबभूवे / जागर्दामाहे
प्रथमा  द्विवचनम्
जागर्दाञ्चक्राते / जागर्दांचक्राते / जागर्दाम्बभूवतुः / जागर्दांबभूवतुः / जागर्दामासतुः
जागर्दाञ्चक्राते / जागर्दांचक्राते / जागर्दाम्बभूवाते / जागर्दांबभूवाते / जागर्दामासाते
प्रथमा  बहुवचनम्
जागर्दाञ्चक्रिरे / जागर्दांचक्रिरे / जागर्दाम्बभूवुः / जागर्दांबभूवुः / जागर्दामासुः
जागर्दाञ्चक्रिरे / जागर्दांचक्रिरे / जागर्दाम्बभूविरे / जागर्दांबभूविरे / जागर्दामासिरे
मध्यम पुरुषः  एकवचनम्
जागर्दाञ्चकृषे / जागर्दांचकृषे / जागर्दाम्बभूविथ / जागर्दांबभूविथ / जागर्दामासिथ
जागर्दाञ्चकृषे / जागर्दांचकृषे / जागर्दाम्बभूविषे / जागर्दांबभूविषे / जागर्दामासिषे
मध्यम पुरुषः  द्विवचनम्
जागर्दाञ्चक्राथे / जागर्दांचक्राथे / जागर्दाम्बभूवथुः / जागर्दांबभूवथुः / जागर्दामासथुः
जागर्दाञ्चक्राथे / जागर्दांचक्राथे / जागर्दाम्बभूवाथे / जागर्दांबभूवाथे / जागर्दामासाथे
मध्यम पुरुषः  बहुवचनम्
जागर्दाञ्चकृढ्वे / जागर्दांचकृढ्वे / जागर्दाम्बभूव / जागर्दांबभूव / जागर्दामास
जागर्दाञ्चकृढ्वे / जागर्दांचकृढ्वे / जागर्दाम्बभूविध्वे / जागर्दांबभूविध्वे / जागर्दाम्बभूविढ्वे / जागर्दांबभूविढ्वे / जागर्दामासिध्वे
उत्तम पुरुषः  एकवचनम्
जागर्दाञ्चक्रे / जागर्दांचक्रे / जागर्दाम्बभूव / जागर्दांबभूव / जागर्दामास
जागर्दाञ्चक्रे / जागर्दांचक्रे / जागर्दाम्बभूवे / जागर्दांबभूवे / जागर्दामाहे
उत्तम पुरुषः  द्विवचनम्
जागर्दाञ्चकृवहे / जागर्दांचकृवहे / जागर्दाम्बभूविव / जागर्दांबभूविव / जागर्दामासिव
जागर्दाञ्चकृवहे / जागर्दांचकृवहे / जागर्दाम्बभूविवहे / जागर्दांबभूविवहे / जागर्दामासिवहे
उत्तम पुरुषः  बहुवचनम्
जागर्दाञ्चकृमहे / जागर्दांचकृमहे / जागर्दाम्बभूविम / जागर्दांबभूविम / जागर्दामासिम
जागर्दाञ्चकृमहे / जागर्दांचकृमहे / जागर्दाम्बभूविमहे / जागर्दांबभूविमहे / जागर्दामासिमहे