गर्द् + यङ् धातुरूपाणि - गर्दँ शब्दे - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जागर्दाञ्चक्रे / जागर्दांचक्रे / जागर्दाम्बभूवे / जागर्दांबभूवे / जागर्दामाहे
जागर्दाञ्चक्राते / जागर्दांचक्राते / जागर्दाम्बभूवाते / जागर्दांबभूवाते / जागर्दामासाते
जागर्दाञ्चक्रिरे / जागर्दांचक्रिरे / जागर्दाम्बभूविरे / जागर्दांबभूविरे / जागर्दामासिरे
मध्यम
जागर्दाञ्चकृषे / जागर्दांचकृषे / जागर्दाम्बभूविषे / जागर्दांबभूविषे / जागर्दामासिषे
जागर्दाञ्चक्राथे / जागर्दांचक्राथे / जागर्दाम्बभूवाथे / जागर्दांबभूवाथे / जागर्दामासाथे
जागर्दाञ्चकृढ्वे / जागर्दांचकृढ्वे / जागर्दाम्बभूविध्वे / जागर्दांबभूविध्वे / जागर्दाम्बभूविढ्वे / जागर्दांबभूविढ्वे / जागर्दामासिध्वे
उत्तम
जागर्दाञ्चक्रे / जागर्दांचक्रे / जागर्दाम्बभूवे / जागर्दांबभूवे / जागर्दामाहे
जागर्दाञ्चकृवहे / जागर्दांचकृवहे / जागर्दाम्बभूविवहे / जागर्दांबभूविवहे / जागर्दामासिवहे
जागर्दाञ्चकृमहे / जागर्दांचकृमहे / जागर्दाम्बभूविमहे / जागर्दांबभूविमहे / जागर्दामासिमहे