क्लन्द् - क्लदिँ - वैक्लव्ये वैकल्य इत्येके इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
क्लन्देत् / क्लन्देद्
क्लन्द्येत
क्लन्दयेत् / क्लन्दयेद्
क्लन्दयेत
क्लन्द्येत
चिक्लन्दिषेत् / चिक्लन्दिषेद्
चिक्लन्दिष्येत
चाक्लन्द्येत
चाक्लन्द्येत
चाक्लद्यात् / चाक्लद्याद्
चाक्लद्येत
प्रथम  द्विवचनम्
क्लन्देताम्
क्लन्द्येयाताम्
क्लन्दयेताम्
क्लन्दयेयाताम्
क्लन्द्येयाताम्
चिक्लन्दिषेताम्
चिक्लन्दिष्येयाताम्
चाक्लन्द्येयाताम्
चाक्लन्द्येयाताम्
चाक्लद्याताम्
चाक्लद्येयाताम्
प्रथम  बहुवचनम्
क्लन्देयुः
क्लन्द्येरन्
क्लन्दयेयुः
क्लन्दयेरन्
क्लन्द्येरन्
चिक्लन्दिषेयुः
चिक्लन्दिष्येरन्
चाक्लन्द्येरन्
चाक्लन्द्येरन्
चाक्लद्युः
चाक्लद्येरन्
मध्यम  एकवचनम्
क्लन्देः
क्लन्द्येथाः
क्लन्दयेः
क्लन्दयेथाः
क्लन्द्येथाः
चिक्लन्दिषेः
चिक्लन्दिष्येथाः
चाक्लन्द्येथाः
चाक्लन्द्येथाः
चाक्लद्याः
चाक्लद्येथाः
मध्यम  द्विवचनम्
क्लन्देतम्
क्लन्द्येयाथाम्
क्लन्दयेतम्
क्लन्दयेयाथाम्
क्लन्द्येयाथाम्
चिक्लन्दिषेतम्
चिक्लन्दिष्येयाथाम्
चाक्लन्द्येयाथाम्
चाक्लन्द्येयाथाम्
चाक्लद्यातम्
चाक्लद्येयाथाम्
मध्यम  बहुवचनम्
क्लन्देत
क्लन्द्येध्वम्
क्लन्दयेत
क्लन्दयेध्वम्
क्लन्द्येध्वम्
चिक्लन्दिषेत
चिक्लन्दिष्येध्वम्
चाक्लन्द्येध्वम्
चाक्लन्द्येध्वम्
चाक्लद्यात
चाक्लद्येध्वम्
उत्तम  एकवचनम्
क्लन्देयम्
क्लन्द्येय
क्लन्दयेयम्
क्लन्दयेय
क्लन्द्येय
चिक्लन्दिषेयम्
चिक्लन्दिष्येय
चाक्लन्द्येय
चाक्लन्द्येय
चाक्लद्याम्
चाक्लद्येय
उत्तम  द्विवचनम्
क्लन्देव
क्लन्द्येवहि
क्लन्दयेव
क्लन्दयेवहि
क्लन्द्येवहि
चिक्लन्दिषेव
चिक्लन्दिष्येवहि
चाक्लन्द्येवहि
चाक्लन्द्येवहि
चाक्लद्याव
चाक्लद्येवहि
उत्तम  बहुवचनम्
क्लन्देम
क्लन्द्येमहि
क्लन्दयेम
क्लन्दयेमहि
क्लन्द्येमहि
चिक्लन्दिषेम
चिक्लन्दिष्येमहि
चाक्लन्द्येमहि
चाक्लन्द्येमहि
चाक्लद्याम
चाक्लद्येमहि
प्रथम पुरुषः  एकवचनम्
क्लन्देत् / क्लन्देद्
क्लन्दयेत् / क्लन्दयेद्
चिक्लन्दिषेत् / चिक्लन्दिषेद्
चाक्लद्यात् / चाक्लद्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्