क्लन्द् + सन् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषेत् / चिक्लन्दिषेद्
चिक्लन्दिषेताम्
चिक्लन्दिषेयुः
मध्यम
चिक्लन्दिषेः
चिक्लन्दिषेतम्
चिक्लन्दिषेत
उत्तम
चिक्लन्दिषेयम्
चिक्लन्दिषेव
चिक्लन्दिषेम