कूर्द् + यङ् - कुर्दँ - क्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
चोकूर्द्यते
चोकूर्द्यते
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूव / चोकूर्दांबभूव / चोकूर्दामास
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूवे / चोकूर्दांबभूवे / चोकूर्दामाहे
चोकूर्दिता
चोकूर्दिता
चोकूर्दिष्यते
चोकूर्दिष्यते
चोकूर्द्यताम्
चोकूर्द्यताम्
अचोकूर्द्यत
अचोकूर्द्यत
चोकूर्द्येत
चोकूर्द्येत
चोकूर्दिषीष्ट
चोकूर्दिषीष्ट
अचोकूर्दिष्ट
अचोकूर्दि
अचोकूर्दिष्यत
अचोकूर्दिष्यत
प्रथम  द्विवचनम्
चोकूर्द्येते
चोकूर्द्येते
चोकूर्दाञ्चक्राते / चोकूर्दांचक्राते / चोकूर्दाम्बभूवतुः / चोकूर्दांबभूवतुः / चोकूर्दामासतुः
चोकूर्दाञ्चक्राते / चोकूर्दांचक्राते / चोकूर्दाम्बभूवाते / चोकूर्दांबभूवाते / चोकूर्दामासाते
चोकूर्दितारौ
चोकूर्दितारौ
चोकूर्दिष्येते
चोकूर्दिष्येते
चोकूर्द्येताम्
चोकूर्द्येताम्
अचोकूर्द्येताम्
अचोकूर्द्येताम्
चोकूर्द्येयाताम्
चोकूर्द्येयाताम्
चोकूर्दिषीयास्ताम्
चोकूर्दिषीयास्ताम्
अचोकूर्दिषाताम्
अचोकूर्दिषाताम्
अचोकूर्दिष्येताम्
अचोकूर्दिष्येताम्
प्रथम  बहुवचनम्
चोकूर्द्यन्ते
चोकूर्द्यन्ते
चोकूर्दाञ्चक्रिरे / चोकूर्दांचक्रिरे / चोकूर्दाम्बभूवुः / चोकूर्दांबभूवुः / चोकूर्दामासुः
चोकूर्दाञ्चक्रिरे / चोकूर्दांचक्रिरे / चोकूर्दाम्बभूविरे / चोकूर्दांबभूविरे / चोकूर्दामासिरे
चोकूर्दितारः
चोकूर्दितारः
चोकूर्दिष्यन्ते
चोकूर्दिष्यन्ते
चोकूर्द्यन्ताम्
चोकूर्द्यन्ताम्
अचोकूर्द्यन्त
अचोकूर्द्यन्त
चोकूर्द्येरन्
चोकूर्द्येरन्
चोकूर्दिषीरन्
चोकूर्दिषीरन्
अचोकूर्दिषत
अचोकूर्दिषत
अचोकूर्दिष्यन्त
अचोकूर्दिष्यन्त
मध्यम  एकवचनम्
चोकूर्द्यसे
चोकूर्द्यसे
चोकूर्दाञ्चकृषे / चोकूर्दांचकृषे / चोकूर्दाम्बभूविथ / चोकूर्दांबभूविथ / चोकूर्दामासिथ
चोकूर्दाञ्चकृषे / चोकूर्दांचकृषे / चोकूर्दाम्बभूविषे / चोकूर्दांबभूविषे / चोकूर्दामासिषे
चोकूर्दितासे
चोकूर्दितासे
चोकूर्दिष्यसे
चोकूर्दिष्यसे
चोकूर्द्यस्व
चोकूर्द्यस्व
अचोकूर्द्यथाः
अचोकूर्द्यथाः
चोकूर्द्येथाः
चोकूर्द्येथाः
चोकूर्दिषीष्ठाः
चोकूर्दिषीष्ठाः
अचोकूर्दिष्ठाः
अचोकूर्दिष्ठाः
अचोकूर्दिष्यथाः
अचोकूर्दिष्यथाः
मध्यम  द्विवचनम्
चोकूर्द्येथे
चोकूर्द्येथे
चोकूर्दाञ्चक्राथे / चोकूर्दांचक्राथे / चोकूर्दाम्बभूवथुः / चोकूर्दांबभूवथुः / चोकूर्दामासथुः
चोकूर्दाञ्चक्राथे / चोकूर्दांचक्राथे / चोकूर्दाम्बभूवाथे / चोकूर्दांबभूवाथे / चोकूर्दामासाथे
चोकूर्दितासाथे
चोकूर्दितासाथे
चोकूर्दिष्येथे
चोकूर्दिष्येथे
चोकूर्द्येथाम्
चोकूर्द्येथाम्
अचोकूर्द्येथाम्
अचोकूर्द्येथाम्
चोकूर्द्येयाथाम्
चोकूर्द्येयाथाम्
चोकूर्दिषीयास्थाम्
चोकूर्दिषीयास्थाम्
अचोकूर्दिषाथाम्
अचोकूर्दिषाथाम्
अचोकूर्दिष्येथाम्
अचोकूर्दिष्येथाम्
मध्यम  बहुवचनम्
चोकूर्द्यध्वे
चोकूर्द्यध्वे
चोकूर्दाञ्चकृढ्वे / चोकूर्दांचकृढ्वे / चोकूर्दाम्बभूव / चोकूर्दांबभूव / चोकूर्दामास
चोकूर्दाञ्चकृढ्वे / चोकूर्दांचकृढ्वे / चोकूर्दाम्बभूविध्वे / चोकूर्दांबभूविध्वे / चोकूर्दाम्बभूविढ्वे / चोकूर्दांबभूविढ्वे / चोकूर्दामासिध्वे
चोकूर्दिताध्वे
चोकूर्दिताध्वे
चोकूर्दिष्यध्वे
चोकूर्दिष्यध्वे
चोकूर्द्यध्वम्
चोकूर्द्यध्वम्
अचोकूर्द्यध्वम्
अचोकूर्द्यध्वम्
चोकूर्द्येध्वम्
चोकूर्द्येध्वम्
चोकूर्दिषीध्वम्
चोकूर्दिषीध्वम्
अचोकूर्दिढ्वम्
अचोकूर्दिढ्वम्
अचोकूर्दिष्यध्वम्
अचोकूर्दिष्यध्वम्
उत्तम  एकवचनम्
चोकूर्द्ये
चोकूर्द्ये
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूव / चोकूर्दांबभूव / चोकूर्दामास
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूवे / चोकूर्दांबभूवे / चोकूर्दामाहे
चोकूर्दिताहे
चोकूर्दिताहे
चोकूर्दिष्ये
चोकूर्दिष्ये
चोकूर्द्यै
चोकूर्द्यै
अचोकूर्द्ये
अचोकूर्द्ये
चोकूर्द्येय
चोकूर्द्येय
चोकूर्दिषीय
चोकूर्दिषीय
अचोकूर्दिषि
अचोकूर्दिषि
अचोकूर्दिष्ये
अचोकूर्दिष्ये
उत्तम  द्विवचनम्
चोकूर्द्यावहे
चोकूर्द्यावहे
चोकूर्दाञ्चकृवहे / चोकूर्दांचकृवहे / चोकूर्दाम्बभूविव / चोकूर्दांबभूविव / चोकूर्दामासिव
चोकूर्दाञ्चकृवहे / चोकूर्दांचकृवहे / चोकूर्दाम्बभूविवहे / चोकूर्दांबभूविवहे / चोकूर्दामासिवहे
चोकूर्दितास्वहे
चोकूर्दितास्वहे
चोकूर्दिष्यावहे
चोकूर्दिष्यावहे
चोकूर्द्यावहै
चोकूर्द्यावहै
अचोकूर्द्यावहि
अचोकूर्द्यावहि
चोकूर्द्येवहि
चोकूर्द्येवहि
चोकूर्दिषीवहि
चोकूर्दिषीवहि
अचोकूर्दिष्वहि
अचोकूर्दिष्वहि
अचोकूर्दिष्यावहि
अचोकूर्दिष्यावहि
उत्तम  बहुवचनम्
चोकूर्द्यामहे
चोकूर्द्यामहे
चोकूर्दाञ्चकृमहे / चोकूर्दांचकृमहे / चोकूर्दाम्बभूविम / चोकूर्दांबभूविम / चोकूर्दामासिम
चोकूर्दाञ्चकृमहे / चोकूर्दांचकृमहे / चोकूर्दाम्बभूविमहे / चोकूर्दांबभूविमहे / चोकूर्दामासिमहे
चोकूर्दितास्महे
चोकूर्दितास्महे
चोकूर्दिष्यामहे
चोकूर्दिष्यामहे
चोकूर्द्यामहै
चोकूर्द्यामहै
अचोकूर्द्यामहि
अचोकूर्द्यामहि
चोकूर्द्येमहि
चोकूर्द्येमहि
चोकूर्दिषीमहि
चोकूर्दिषीमहि
अचोकूर्दिष्महि
अचोकूर्दिष्महि
अचोकूर्दिष्यामहि
अचोकूर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूव / चोकूर्दांबभूव / चोकूर्दामास
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूवे / चोकूर्दांबभूवे / चोकूर्दामाहे
प्रथमा  द्विवचनम्
चोकूर्दाञ्चक्राते / चोकूर्दांचक्राते / चोकूर्दाम्बभूवतुः / चोकूर्दांबभूवतुः / चोकूर्दामासतुः
चोकूर्दाञ्चक्राते / चोकूर्दांचक्राते / चोकूर्दाम्बभूवाते / चोकूर्दांबभूवाते / चोकूर्दामासाते
अचोकूर्दिष्येताम्
अचोकूर्दिष्येताम्
प्रथमा  बहुवचनम्
चोकूर्दाञ्चक्रिरे / चोकूर्दांचक्रिरे / चोकूर्दाम्बभूवुः / चोकूर्दांबभूवुः / चोकूर्दामासुः
चोकूर्दाञ्चक्रिरे / चोकूर्दांचक्रिरे / चोकूर्दाम्बभूविरे / चोकूर्दांबभूविरे / चोकूर्दामासिरे
मध्यम पुरुषः  एकवचनम्
चोकूर्दाञ्चकृषे / चोकूर्दांचकृषे / चोकूर्दाम्बभूविथ / चोकूर्दांबभूविथ / चोकूर्दामासिथ
चोकूर्दाञ्चकृषे / चोकूर्दांचकृषे / चोकूर्दाम्बभूविषे / चोकूर्दांबभूविषे / चोकूर्दामासिषे
मध्यम पुरुषः  द्विवचनम्
चोकूर्दाञ्चक्राथे / चोकूर्दांचक्राथे / चोकूर्दाम्बभूवथुः / चोकूर्दांबभूवथुः / चोकूर्दामासथुः
चोकूर्दाञ्चक्राथे / चोकूर्दांचक्राथे / चोकूर्दाम्बभूवाथे / चोकूर्दांबभूवाथे / चोकूर्दामासाथे
अचोकूर्दिष्येथाम्
अचोकूर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चोकूर्दाञ्चकृढ्वे / चोकूर्दांचकृढ्वे / चोकूर्दाम्बभूव / चोकूर्दांबभूव / चोकूर्दामास
चोकूर्दाञ्चकृढ्वे / चोकूर्दांचकृढ्वे / चोकूर्दाम्बभूविध्वे / चोकूर्दांबभूविध्वे / चोकूर्दाम्बभूविढ्वे / चोकूर्दांबभूविढ्वे / चोकूर्दामासिध्वे
अचोकूर्दिष्यध्वम्
अचोकूर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूव / चोकूर्दांबभूव / चोकूर्दामास
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूवे / चोकूर्दांबभूवे / चोकूर्दामाहे
उत्तम पुरुषः  द्विवचनम्
चोकूर्दाञ्चकृवहे / चोकूर्दांचकृवहे / चोकूर्दाम्बभूविव / चोकूर्दांबभूविव / चोकूर्दामासिव
चोकूर्दाञ्चकृवहे / चोकूर्दांचकृवहे / चोकूर्दाम्बभूविवहे / चोकूर्दांबभूविवहे / चोकूर्दामासिवहे
उत्तम पुरुषः  बहुवचनम्
चोकूर्दाञ्चकृमहे / चोकूर्दांचकृमहे / चोकूर्दाम्बभूविम / चोकूर्दांबभूविम / चोकूर्दामासिम
चोकूर्दाञ्चकृमहे / चोकूर्दांचकृमहे / चोकूर्दाम्बभूविमहे / चोकूर्दांबभूविमहे / चोकूर्दामासिमहे