कूर्द् + यङ् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

कुर्दँ क्रीडायामेव - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूव / चोकूर्दांबभूव / चोकूर्दामास
चोकूर्दाञ्चक्राते / चोकूर्दांचक्राते / चोकूर्दाम्बभूवतुः / चोकूर्दांबभूवतुः / चोकूर्दामासतुः
चोकूर्दाञ्चक्रिरे / चोकूर्दांचक्रिरे / चोकूर्दाम्बभूवुः / चोकूर्दांबभूवुः / चोकूर्दामासुः
मध्यम
चोकूर्दाञ्चकृषे / चोकूर्दांचकृषे / चोकूर्दाम्बभूविथ / चोकूर्दांबभूविथ / चोकूर्दामासिथ
चोकूर्दाञ्चक्राथे / चोकूर्दांचक्राथे / चोकूर्दाम्बभूवथुः / चोकूर्दांबभूवथुः / चोकूर्दामासथुः
चोकूर्दाञ्चकृढ्वे / चोकूर्दांचकृढ्वे / चोकूर्दाम्बभूव / चोकूर्दांबभूव / चोकूर्दामास
उत्तम
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूव / चोकूर्दांबभूव / चोकूर्दामास
चोकूर्दाञ्चकृवहे / चोकूर्दांचकृवहे / चोकूर्दाम्बभूविव / चोकूर्दांबभूविव / चोकूर्दामासिव
चोकूर्दाञ्चकृमहे / चोकूर्दांचकृमहे / चोकूर्दाम्बभूविम / चोकूर्दांबभूविम / चोकूर्दामासिम