कुक् + यङ्लुक् - कुकँ - आदाने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
चोकुकीति / चोकोक्ति
चोकुक्यते
चोकोकाञ्चकार / चोकोकांचकार / चोकोकाम्बभूव / चोकोकांबभूव / चोकोकामास
चोकोकाञ्चक्रे / चोकोकांचक्रे / चोकोकाम्बभूवे / चोकोकांबभूवे / चोकोकामाहे
चोकोकिता
चोकोकिता
चोकोकिष्यति
चोकोकिष्यते
चोकुक्तात् / चोकुक्ताद् / चोकुकीतु / चोकोक्तु
चोकुक्यताम्
अचोकुकीत् / अचोकुकीद् / अचोकोक् / अचोकोग्
अचोकुक्यत
चोकुक्यात् / चोकुक्याद्
चोकुक्येत
चोकुक्यात् / चोकुक्याद्
चोकोकिषीष्ट
अचोकोकीत् / अचोकोकीद्
अचोकोकि
अचोकोकिष्यत् / अचोकोकिष्यद्
अचोकोकिष्यत
प्रथम  द्विवचनम्
चोकुक्तः
चोकुक्येते
चोकोकाञ्चक्रतुः / चोकोकांचक्रतुः / चोकोकाम्बभूवतुः / चोकोकांबभूवतुः / चोकोकामासतुः
चोकोकाञ्चक्राते / चोकोकांचक्राते / चोकोकाम्बभूवाते / चोकोकांबभूवाते / चोकोकामासाते
चोकोकितारौ
चोकोकितारौ
चोकोकिष्यतः
चोकोकिष्येते
चोकुक्ताम्
चोकुक्येताम्
अचोकुक्ताम्
अचोकुक्येताम्
चोकुक्याताम्
चोकुक्येयाताम्
चोकुक्यास्ताम्
चोकोकिषीयास्ताम्
अचोकोकिष्टाम्
अचोकोकिषाताम्
अचोकोकिष्यताम्
अचोकोकिष्येताम्
प्रथम  बहुवचनम्
चोकुकति
चोकुक्यन्ते
चोकोकाञ्चक्रुः / चोकोकांचक्रुः / चोकोकाम्बभूवुः / चोकोकांबभूवुः / चोकोकामासुः
चोकोकाञ्चक्रिरे / चोकोकांचक्रिरे / चोकोकाम्बभूविरे / चोकोकांबभूविरे / चोकोकामासिरे
चोकोकितारः
चोकोकितारः
चोकोकिष्यन्ति
चोकोकिष्यन्ते
चोकुकतु
चोकुक्यन्ताम्
अचोकुकुः
अचोकुक्यन्त
चोकुक्युः
चोकुक्येरन्
चोकुक्यासुः
चोकोकिषीरन्
अचोकोकिषुः
अचोकोकिषत
अचोकोकिष्यन्
अचोकोकिष्यन्त
मध्यम  एकवचनम्
चोकुकीषि / चोकोक्षि
चोकुक्यसे
चोकोकाञ्चकर्थ / चोकोकांचकर्थ / चोकोकाम्बभूविथ / चोकोकांबभूविथ / चोकोकामासिथ
चोकोकाञ्चकृषे / चोकोकांचकृषे / चोकोकाम्बभूविषे / चोकोकांबभूविषे / चोकोकामासिषे
चोकोकितासि
चोकोकितासे
चोकोकिष्यसि
चोकोकिष्यसे
चोकुक्तात् / चोकुक्ताद् / चोकुग्धि
चोकुक्यस्व
अचोकुकीः / अचोकोक् / अचोकोग्
अचोकुक्यथाः
चोकुक्याः
चोकुक्येथाः
चोकुक्याः
चोकोकिषीष्ठाः
अचोकोकीः
अचोकोकिष्ठाः
अचोकोकिष्यः
अचोकोकिष्यथाः
मध्यम  द्विवचनम्
चोकुक्थः
चोकुक्येथे
चोकोकाञ्चक्रथुः / चोकोकांचक्रथुः / चोकोकाम्बभूवथुः / चोकोकांबभूवथुः / चोकोकामासथुः
चोकोकाञ्चक्राथे / चोकोकांचक्राथे / चोकोकाम्बभूवाथे / चोकोकांबभूवाथे / चोकोकामासाथे
चोकोकितास्थः
चोकोकितासाथे
चोकोकिष्यथः
चोकोकिष्येथे
चोकुक्तम्
चोकुक्येथाम्
अचोकुक्तम्
अचोकुक्येथाम्
चोकुक्यातम्
चोकुक्येयाथाम्
चोकुक्यास्तम्
चोकोकिषीयास्थाम्
अचोकोकिष्टम्
अचोकोकिषाथाम्
अचोकोकिष्यतम्
अचोकोकिष्येथाम्
मध्यम  बहुवचनम्
चोकुक्थ
चोकुक्यध्वे
चोकोकाञ्चक्र / चोकोकांचक्र / चोकोकाम्बभूव / चोकोकांबभूव / चोकोकामास
चोकोकाञ्चकृढ्वे / चोकोकांचकृढ्वे / चोकोकाम्बभूविध्वे / चोकोकांबभूविध्वे / चोकोकाम्बभूविढ्वे / चोकोकांबभूविढ्वे / चोकोकामासिध्वे
चोकोकितास्थ
चोकोकिताध्वे
चोकोकिष्यथ
चोकोकिष्यध्वे
चोकुक्त
चोकुक्यध्वम्
अचोकुक्त
अचोकुक्यध्वम्
चोकुक्यात
चोकुक्येध्वम्
चोकुक्यास्त
चोकोकिषीध्वम्
अचोकोकिष्ट
अचोकोकिढ्वम्
अचोकोकिष्यत
अचोकोकिष्यध्वम्
उत्तम  एकवचनम्
चोकुकीमि / चोकोक्मि
चोकुक्ये
चोकोकाञ्चकर / चोकोकांचकर / चोकोकाञ्चकार / चोकोकांचकार / चोकोकाम्बभूव / चोकोकांबभूव / चोकोकामास
चोकोकाञ्चक्रे / चोकोकांचक्रे / चोकोकाम्बभूवे / चोकोकांबभूवे / चोकोकामाहे
चोकोकितास्मि
चोकोकिताहे
चोकोकिष्यामि
चोकोकिष्ये
चोकुकानि
चोकुक्यै
अचोकुकम्
अचोकुक्ये
चोकुक्याम्
चोकुक्येय
चोकुक्यासम्
चोकोकिषीय
अचोकोकिषम्
अचोकोकिषि
अचोकोकिष्यम्
अचोकोकिष्ये
उत्तम  द्विवचनम्
चोकुक्वः
चोकुक्यावहे
चोकोकाञ्चकृव / चोकोकांचकृव / चोकोकाम्बभूविव / चोकोकांबभूविव / चोकोकामासिव
चोकोकाञ्चकृवहे / चोकोकांचकृवहे / चोकोकाम्बभूविवहे / चोकोकांबभूविवहे / चोकोकामासिवहे
चोकोकितास्वः
चोकोकितास्वहे
चोकोकिष्यावः
चोकोकिष्यावहे
चोकुकाव
चोकुक्यावहै
अचोकुक्व
अचोकुक्यावहि
चोकुक्याव
चोकुक्येवहि
चोकुक्यास्व
चोकोकिषीवहि
अचोकोकिष्व
अचोकोकिष्वहि
अचोकोकिष्याव
अचोकोकिष्यावहि
उत्तम  बहुवचनम्
चोकुक्मः
चोकुक्यामहे
चोकोकाञ्चकृम / चोकोकांचकृम / चोकोकाम्बभूविम / चोकोकांबभूविम / चोकोकामासिम
चोकोकाञ्चकृमहे / चोकोकांचकृमहे / चोकोकाम्बभूविमहे / चोकोकांबभूविमहे / चोकोकामासिमहे
चोकोकितास्मः
चोकोकितास्महे
चोकोकिष्यामः
चोकोकिष्यामहे
चोकुकाम
चोकुक्यामहै
अचोकुक्म
अचोकुक्यामहि
चोकुक्याम
चोकुक्येमहि
चोकुक्यास्म
चोकोकिषीमहि
अचोकोकिष्म
अचोकोकिष्महि
अचोकोकिष्याम
अचोकोकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
चोकोकाञ्चकार / चोकोकांचकार / चोकोकाम्बभूव / चोकोकांबभूव / चोकोकामास
चोकोकाञ्चक्रे / चोकोकांचक्रे / चोकोकाम्बभूवे / चोकोकांबभूवे / चोकोकामाहे
चोकुक्तात् / चोकुक्ताद् / चोकुकीतु / चोकोक्तु
अचोकुकीत् / अचोकुकीद् / अचोकोक् / अचोकोग्
चोकुक्यात् / चोकुक्याद्
अचोकोकीत् / अचोकोकीद्
अचोकोकिष्यत् / अचोकोकिष्यद्
प्रथमा  द्विवचनम्
चोकोकाञ्चक्रतुः / चोकोकांचक्रतुः / चोकोकाम्बभूवतुः / चोकोकांबभूवतुः / चोकोकामासतुः
चोकोकाञ्चक्राते / चोकोकांचक्राते / चोकोकाम्बभूवाते / चोकोकांबभूवाते / चोकोकामासाते
प्रथमा  बहुवचनम्
चोकोकाञ्चक्रुः / चोकोकांचक्रुः / चोकोकाम्बभूवुः / चोकोकांबभूवुः / चोकोकामासुः
चोकोकाञ्चक्रिरे / चोकोकांचक्रिरे / चोकोकाम्बभूविरे / चोकोकांबभूविरे / चोकोकामासिरे
मध्यम पुरुषः  एकवचनम्
चोकोकाञ्चकर्थ / चोकोकांचकर्थ / चोकोकाम्बभूविथ / चोकोकांबभूविथ / चोकोकामासिथ
चोकोकाञ्चकृषे / चोकोकांचकृषे / चोकोकाम्बभूविषे / चोकोकांबभूविषे / चोकोकामासिषे
चोकुक्तात् / चोकुक्ताद् / चोकुग्धि
अचोकुकीः / अचोकोक् / अचोकोग्
मध्यम पुरुषः  द्विवचनम्
चोकोकाञ्चक्रथुः / चोकोकांचक्रथुः / चोकोकाम्बभूवथुः / चोकोकांबभूवथुः / चोकोकामासथुः
चोकोकाञ्चक्राथे / चोकोकांचक्राथे / चोकोकाम्बभूवाथे / चोकोकांबभूवाथे / चोकोकामासाथे
मध्यम पुरुषः  बहुवचनम्
चोकोकाञ्चक्र / चोकोकांचक्र / चोकोकाम्बभूव / चोकोकांबभूव / चोकोकामास
चोकोकाञ्चकृढ्वे / चोकोकांचकृढ्वे / चोकोकाम्बभूविध्वे / चोकोकांबभूविध्वे / चोकोकाम्बभूविढ्वे / चोकोकांबभूविढ्वे / चोकोकामासिध्वे
उत्तम पुरुषः  एकवचनम्
चोकोकाञ्चकर / चोकोकांचकर / चोकोकाञ्चकार / चोकोकांचकार / चोकोकाम्बभूव / चोकोकांबभूव / चोकोकामास
चोकोकाञ्चक्रे / चोकोकांचक्रे / चोकोकाम्बभूवे / चोकोकांबभूवे / चोकोकामाहे
उत्तम पुरुषः  द्विवचनम्
चोकोकाञ्चकृव / चोकोकांचकृव / चोकोकाम्बभूविव / चोकोकांबभूविव / चोकोकामासिव
चोकोकाञ्चकृवहे / चोकोकांचकृवहे / चोकोकाम्बभूविवहे / चोकोकांबभूविवहे / चोकोकामासिवहे
उत्तम पुरुषः  बहुवचनम्
चोकोकाञ्चकृम / चोकोकांचकृम / चोकोकाम्बभूविम / चोकोकांबभूविम / चोकोकामासिम
चोकोकाञ्चकृमहे / चोकोकांचकृमहे / चोकोकाम्बभूविमहे / चोकोकांबभूविमहे / चोकोकामासिमहे