कुक् + यङ्लुक् धातुरूपाणि - कुकँ आदाने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चोकोकाञ्चक्रे / चोकोकांचक्रे / चोकोकाम्बभूवे / चोकोकांबभूवे / चोकोकामाहे
चोकोकाञ्चक्राते / चोकोकांचक्राते / चोकोकाम्बभूवाते / चोकोकांबभूवाते / चोकोकामासाते
चोकोकाञ्चक्रिरे / चोकोकांचक्रिरे / चोकोकाम्बभूविरे / चोकोकांबभूविरे / चोकोकामासिरे
मध्यम
चोकोकाञ्चकृषे / चोकोकांचकृषे / चोकोकाम्बभूविषे / चोकोकांबभूविषे / चोकोकामासिषे
चोकोकाञ्चक्राथे / चोकोकांचक्राथे / चोकोकाम्बभूवाथे / चोकोकांबभूवाथे / चोकोकामासाथे
चोकोकाञ्चकृढ्वे / चोकोकांचकृढ्वे / चोकोकाम्बभूविध्वे / चोकोकांबभूविध्वे / चोकोकाम्बभूविढ्वे / चोकोकांबभूविढ्वे / चोकोकामासिध्वे
उत्तम
चोकोकाञ्चक्रे / चोकोकांचक्रे / चोकोकाम्बभूवे / चोकोकांबभूवे / चोकोकामाहे
चोकोकाञ्चकृवहे / चोकोकांचकृवहे / चोकोकाम्बभूविवहे / चोकोकांबभूविवहे / चोकोकामासिवहे
चोकोकाञ्चकृमहे / चोकोकांचकृमहे / चोकोकाम्बभूविमहे / चोकोकांबभूविमहे / चोकोकामासिमहे