कन्द् + यङ् - कदिँ - वैक्लव्ये वैकल्य इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
चाकन्द्यते
चाकन्द्यते
चाकन्दाञ्चक्रे / चाकन्दांचक्रे / चाकन्दाम्बभूव / चाकन्दांबभूव / चाकन्दामास
चाकन्दाञ्चक्रे / चाकन्दांचक्रे / चाकन्दाम्बभूवे / चाकन्दांबभूवे / चाकन्दामाहे
चाकन्दिता
चाकन्दिता
चाकन्दिष्यते
चाकन्दिष्यते
चाकन्द्यताम्
चाकन्द्यताम्
अचाकन्द्यत
अचाकन्द्यत
चाकन्द्येत
चाकन्द्येत
चाकन्दिषीष्ट
चाकन्दिषीष्ट
अचाकन्दिष्ट
अचाकन्दि
अचाकन्दिष्यत
अचाकन्दिष्यत
प्रथम  द्विवचनम्
चाकन्द्येते
चाकन्द्येते
चाकन्दाञ्चक्राते / चाकन्दांचक्राते / चाकन्दाम्बभूवतुः / चाकन्दांबभूवतुः / चाकन्दामासतुः
चाकन्दाञ्चक्राते / चाकन्दांचक्राते / चाकन्दाम्बभूवाते / चाकन्दांबभूवाते / चाकन्दामासाते
चाकन्दितारौ
चाकन्दितारौ
चाकन्दिष्येते
चाकन्दिष्येते
चाकन्द्येताम्
चाकन्द्येताम्
अचाकन्द्येताम्
अचाकन्द्येताम्
चाकन्द्येयाताम्
चाकन्द्येयाताम्
चाकन्दिषीयास्ताम्
चाकन्दिषीयास्ताम्
अचाकन्दिषाताम्
अचाकन्दिषाताम्
अचाकन्दिष्येताम्
अचाकन्दिष्येताम्
प्रथम  बहुवचनम्
चाकन्द्यन्ते
चाकन्द्यन्ते
चाकन्दाञ्चक्रिरे / चाकन्दांचक्रिरे / चाकन्दाम्बभूवुः / चाकन्दांबभूवुः / चाकन्दामासुः
चाकन्दाञ्चक्रिरे / चाकन्दांचक्रिरे / चाकन्दाम्बभूविरे / चाकन्दांबभूविरे / चाकन्दामासिरे
चाकन्दितारः
चाकन्दितारः
चाकन्दिष्यन्ते
चाकन्दिष्यन्ते
चाकन्द्यन्ताम्
चाकन्द्यन्ताम्
अचाकन्द्यन्त
अचाकन्द्यन्त
चाकन्द्येरन्
चाकन्द्येरन्
चाकन्दिषीरन्
चाकन्दिषीरन्
अचाकन्दिषत
अचाकन्दिषत
अचाकन्दिष्यन्त
अचाकन्दिष्यन्त
मध्यम  एकवचनम्
चाकन्द्यसे
चाकन्द्यसे
चाकन्दाञ्चकृषे / चाकन्दांचकृषे / चाकन्दाम्बभूविथ / चाकन्दांबभूविथ / चाकन्दामासिथ
चाकन्दाञ्चकृषे / चाकन्दांचकृषे / चाकन्दाम्बभूविषे / चाकन्दांबभूविषे / चाकन्दामासिषे
चाकन्दितासे
चाकन्दितासे
चाकन्दिष्यसे
चाकन्दिष्यसे
चाकन्द्यस्व
चाकन्द्यस्व
अचाकन्द्यथाः
अचाकन्द्यथाः
चाकन्द्येथाः
चाकन्द्येथाः
चाकन्दिषीष्ठाः
चाकन्दिषीष्ठाः
अचाकन्दिष्ठाः
अचाकन्दिष्ठाः
अचाकन्दिष्यथाः
अचाकन्दिष्यथाः
मध्यम  द्विवचनम्
चाकन्द्येथे
चाकन्द्येथे
चाकन्दाञ्चक्राथे / चाकन्दांचक्राथे / चाकन्दाम्बभूवथुः / चाकन्दांबभूवथुः / चाकन्दामासथुः
चाकन्दाञ्चक्राथे / चाकन्दांचक्राथे / चाकन्दाम्बभूवाथे / चाकन्दांबभूवाथे / चाकन्दामासाथे
चाकन्दितासाथे
चाकन्दितासाथे
चाकन्दिष्येथे
चाकन्दिष्येथे
चाकन्द्येथाम्
चाकन्द्येथाम्
अचाकन्द्येथाम्
अचाकन्द्येथाम्
चाकन्द्येयाथाम्
चाकन्द्येयाथाम्
चाकन्दिषीयास्थाम्
चाकन्दिषीयास्थाम्
अचाकन्दिषाथाम्
अचाकन्दिषाथाम्
अचाकन्दिष्येथाम्
अचाकन्दिष्येथाम्
मध्यम  बहुवचनम्
चाकन्द्यध्वे
चाकन्द्यध्वे
चाकन्दाञ्चकृढ्वे / चाकन्दांचकृढ्वे / चाकन्दाम्बभूव / चाकन्दांबभूव / चाकन्दामास
चाकन्दाञ्चकृढ्वे / चाकन्दांचकृढ्वे / चाकन्दाम्बभूविध्वे / चाकन्दांबभूविध्वे / चाकन्दाम्बभूविढ्वे / चाकन्दांबभूविढ्वे / चाकन्दामासिध्वे
चाकन्दिताध्वे
चाकन्दिताध्वे
चाकन्दिष्यध्वे
चाकन्दिष्यध्वे
चाकन्द्यध्वम्
चाकन्द्यध्वम्
अचाकन्द्यध्वम्
अचाकन्द्यध्वम्
चाकन्द्येध्वम्
चाकन्द्येध्वम्
चाकन्दिषीध्वम्
चाकन्दिषीध्वम्
अचाकन्दिढ्वम्
अचाकन्दिढ्वम्
अचाकन्दिष्यध्वम्
अचाकन्दिष्यध्वम्
उत्तम  एकवचनम्
चाकन्द्ये
चाकन्द्ये
चाकन्दाञ्चक्रे / चाकन्दांचक्रे / चाकन्दाम्बभूव / चाकन्दांबभूव / चाकन्दामास
चाकन्दाञ्चक्रे / चाकन्दांचक्रे / चाकन्दाम्बभूवे / चाकन्दांबभूवे / चाकन्दामाहे
चाकन्दिताहे
चाकन्दिताहे
चाकन्दिष्ये
चाकन्दिष्ये
चाकन्द्यै
चाकन्द्यै
अचाकन्द्ये
अचाकन्द्ये
चाकन्द्येय
चाकन्द्येय
चाकन्दिषीय
चाकन्दिषीय
अचाकन्दिषि
अचाकन्दिषि
अचाकन्दिष्ये
अचाकन्दिष्ये
उत्तम  द्विवचनम्
चाकन्द्यावहे
चाकन्द्यावहे
चाकन्दाञ्चकृवहे / चाकन्दांचकृवहे / चाकन्दाम्बभूविव / चाकन्दांबभूविव / चाकन्दामासिव
चाकन्दाञ्चकृवहे / चाकन्दांचकृवहे / चाकन्दाम्बभूविवहे / चाकन्दांबभूविवहे / चाकन्दामासिवहे
चाकन्दितास्वहे
चाकन्दितास्वहे
चाकन्दिष्यावहे
चाकन्दिष्यावहे
चाकन्द्यावहै
चाकन्द्यावहै
अचाकन्द्यावहि
अचाकन्द्यावहि
चाकन्द्येवहि
चाकन्द्येवहि
चाकन्दिषीवहि
चाकन्दिषीवहि
अचाकन्दिष्वहि
अचाकन्दिष्वहि
अचाकन्दिष्यावहि
अचाकन्दिष्यावहि
उत्तम  बहुवचनम्
चाकन्द्यामहे
चाकन्द्यामहे
चाकन्दाञ्चकृमहे / चाकन्दांचकृमहे / चाकन्दाम्बभूविम / चाकन्दांबभूविम / चाकन्दामासिम
चाकन्दाञ्चकृमहे / चाकन्दांचकृमहे / चाकन्दाम्बभूविमहे / चाकन्दांबभूविमहे / चाकन्दामासिमहे
चाकन्दितास्महे
चाकन्दितास्महे
चाकन्दिष्यामहे
चाकन्दिष्यामहे
चाकन्द्यामहै
चाकन्द्यामहै
अचाकन्द्यामहि
अचाकन्द्यामहि
चाकन्द्येमहि
चाकन्द्येमहि
चाकन्दिषीमहि
चाकन्दिषीमहि
अचाकन्दिष्महि
अचाकन्दिष्महि
अचाकन्दिष्यामहि
अचाकन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
चाकन्दाञ्चक्रे / चाकन्दांचक्रे / चाकन्दाम्बभूव / चाकन्दांबभूव / चाकन्दामास
चाकन्दाञ्चक्रे / चाकन्दांचक्रे / चाकन्दाम्बभूवे / चाकन्दांबभूवे / चाकन्दामाहे
प्रथमा  द्विवचनम्
चाकन्दाञ्चक्राते / चाकन्दांचक्राते / चाकन्दाम्बभूवतुः / चाकन्दांबभूवतुः / चाकन्दामासतुः
चाकन्दाञ्चक्राते / चाकन्दांचक्राते / चाकन्दाम्बभूवाते / चाकन्दांबभूवाते / चाकन्दामासाते
प्रथमा  बहुवचनम्
चाकन्दाञ्चक्रिरे / चाकन्दांचक्रिरे / चाकन्दाम्बभूवुः / चाकन्दांबभूवुः / चाकन्दामासुः
चाकन्दाञ्चक्रिरे / चाकन्दांचक्रिरे / चाकन्दाम्बभूविरे / चाकन्दांबभूविरे / चाकन्दामासिरे
मध्यम पुरुषः  एकवचनम्
चाकन्दाञ्चकृषे / चाकन्दांचकृषे / चाकन्दाम्बभूविथ / चाकन्दांबभूविथ / चाकन्दामासिथ
चाकन्दाञ्चकृषे / चाकन्दांचकृषे / चाकन्दाम्बभूविषे / चाकन्दांबभूविषे / चाकन्दामासिषे
मध्यम पुरुषः  द्विवचनम्
चाकन्दाञ्चक्राथे / चाकन्दांचक्राथे / चाकन्दाम्बभूवथुः / चाकन्दांबभूवथुः / चाकन्दामासथुः
चाकन्दाञ्चक्राथे / चाकन्दांचक्राथे / चाकन्दाम्बभूवाथे / चाकन्दांबभूवाथे / चाकन्दामासाथे
मध्यम पुरुषः  बहुवचनम्
चाकन्दाञ्चकृढ्वे / चाकन्दांचकृढ्वे / चाकन्दाम्बभूव / चाकन्दांबभूव / चाकन्दामास
चाकन्दाञ्चकृढ्वे / चाकन्दांचकृढ्वे / चाकन्दाम्बभूविध्वे / चाकन्दांबभूविध्वे / चाकन्दाम्बभूविढ्वे / चाकन्दांबभूविढ्वे / चाकन्दामासिध्वे
उत्तम पुरुषः  एकवचनम्
चाकन्दाञ्चक्रे / चाकन्दांचक्रे / चाकन्दाम्बभूव / चाकन्दांबभूव / चाकन्दामास
चाकन्दाञ्चक्रे / चाकन्दांचक्रे / चाकन्दाम्बभूवे / चाकन्दांबभूवे / चाकन्दामाहे
उत्तम पुरुषः  द्विवचनम्
चाकन्दाञ्चकृवहे / चाकन्दांचकृवहे / चाकन्दाम्बभूविव / चाकन्दांबभूविव / चाकन्दामासिव
चाकन्दाञ्चकृवहे / चाकन्दांचकृवहे / चाकन्दाम्बभूविवहे / चाकन्दांबभूविवहे / चाकन्दामासिवहे
उत्तम पुरुषः  बहुवचनम्
चाकन्दाञ्चकृमहे / चाकन्दांचकृमहे / चाकन्दाम्बभूविम / चाकन्दांबभूविम / चाकन्दामासिम
चाकन्दाञ्चकृमहे / चाकन्दांचकृमहे / चाकन्दाम्बभूविमहे / चाकन्दांबभूविमहे / चाकन्दामासिमहे