कन्द् + यङ् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकन्दाञ्चक्रे / चाकन्दांचक्रे / चाकन्दाम्बभूव / चाकन्दांबभूव / चाकन्दामास
चाकन्दाञ्चक्राते / चाकन्दांचक्राते / चाकन्दाम्बभूवतुः / चाकन्दांबभूवतुः / चाकन्दामासतुः
चाकन्दाञ्चक्रिरे / चाकन्दांचक्रिरे / चाकन्दाम्बभूवुः / चाकन्दांबभूवुः / चाकन्दामासुः
मध्यम
चाकन्दाञ्चकृषे / चाकन्दांचकृषे / चाकन्दाम्बभूविथ / चाकन्दांबभूविथ / चाकन्दामासिथ
चाकन्दाञ्चक्राथे / चाकन्दांचक्राथे / चाकन्दाम्बभूवथुः / चाकन्दांबभूवथुः / चाकन्दामासथुः
चाकन्दाञ्चकृढ्वे / चाकन्दांचकृढ्वे / चाकन्दाम्बभूव / चाकन्दांबभूव / चाकन्दामास
उत्तम
चाकन्दाञ्चक्रे / चाकन्दांचक्रे / चाकन्दाम्बभूव / चाकन्दांबभूव / चाकन्दामास
चाकन्दाञ्चकृवहे / चाकन्दांचकृवहे / चाकन्दाम्बभूविव / चाकन्दांबभूविव / चाकन्दामासिव
चाकन्दाञ्चकृमहे / चाकन्दांचकृमहे / चाकन्दाम्बभूविम / चाकन्दांबभूविम / चाकन्दामासिम