समा शब्दरूपाणि - सर्वनामम्

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समा
समे
समाः
सम्बोधन
समे
समे
समाः
द्वितीया
समाम्
समे
समाः
तृतीया
समया
समाभ्याम्
समाभिः
चतुर्थी
समस्यै
समाभ्याम्
समाभ्यः
पञ्चमी
समस्याः
समाभ्याम्
समाभ्यः
षष्ठी
समस्याः
समयोः
समासाम्
सप्तमी
समस्याम्
समयोः
समासु
 
एक
द्वि
बहु
प्रथमा
समा
समे
समाः
सम्बोधन
समे
समे
समाः
द्वितीया
समाम्
समे
समाः
तृतीया
समया
समाभ्याम्
समाभिः
चतुर्थी
समस्यै
समाभ्याम्
समाभ्यः
पञ्चमी
समस्याः
समाभ्याम्
समाभ्यः
षष्ठी
समस्याः
समयोः
समासाम्
सप्तमी
समस्याम्
समयोः
समासु


अन्याः