सम शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समः
समौ
समे
सम्बोधन
सम
समौ
समे
द्वितीया
समम्
समौ
समान्
तृतीया
समेन
समाभ्याम्
समैः
चतुर्थी
समस्मै
समाभ्याम्
समेभ्यः
पञ्चमी
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
षष्ठी
समस्य
समयोः
समेषाम्
सप्तमी
समस्मिन्
समयोः
समेषु
 
एक
द्वि
बहु
प्रथमा
समः
समौ
समे
सम्बोधन
सम
समौ
समे
द्वितीया
समम्
समौ
समान्
तृतीया
समेन
समाभ्याम्
समैः
चतुर्थी
समस्मै
समाभ्याम्
समेभ्यः
पञ्चमी
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
षष्ठी
समस्य
समयोः
समेषाम्
सप्तमी
समस्मिन्
समयोः
समेषु


अन्याः