भवत् शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भवान्
भवन्तौ
भवन्तः
सम्बोधन
भवन्
भवन्तौ
भवन्तः
द्वितीया
भवन्तम्
भवन्तौ
भवतः
तृतीया
भवता
भवद्भ्याम्
भवद्भिः
चतुर्थी
भवते
भवद्भ्याम्
भवद्भ्यः
पञ्चमी
भवतः
भवद्भ्याम्
भवद्भ्यः
षष्ठी
भवतः
भवतोः
भवताम्
सप्तमी
भवति
भवतोः
भवत्सु
 
एक
द्वि
बहु
प्रथमा
भवान्
भवन्तौ
भवन्तः
सम्बोधन
भवन्
भवन्तौ
भवन्तः
द्वितीया
भवन्तम्
भवन्तौ
भवतः
तृतीया
भवता
भवद्भ्याम्
भवद्भिः
चतुर्थी
भवते
भवद्भ्याम्
भवद्भ्यः
पञ्चमी
भवतः
भवद्भ्याम्
भवद्भ्यः
षष्ठी
भवतः
भवतोः
भवताम्
सप्तमी
भवति
भवतोः
भवत्सु


अन्याः