संस्कृत सर्वनामानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
द्वितीया
वचनम्
एकवचनम्
प्रातिपदिकम्
भवत्
उत्तरम्
भवन्तम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
भवान्
भवन्तौ
भवन्तः
सम्बोधन
भवन्
भवन्तौ
भवन्तः
द्वितीया
भवन्तम्
भवन्तौ
भवतः
तृतीया
भवता
भवद्भ्याम्
भवद्भिः
चतुर्थी
भवते
भवद्भ्याम्
भवद्भ्यः
पञ्चमी
भवतः
भवद्भ्याम्
भवद्भ्यः
षष्ठी
भवतः
भवतोः
भवताम्
सप्तमी
भवति
भवतोः
भवत्सु