त्व शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वः
त्वौ
त्वे
सम्बोधन
त्व
त्वौ
त्वे
द्वितीया
त्वम्
त्वौ
त्वान्
तृतीया
त्वेन
त्वाभ्याम्
त्वैः
चतुर्थी
त्वस्मै
त्वाभ्याम्
त्वेभ्यः
पञ्चमी
त्वस्मात् / त्वस्माद्
त्वाभ्याम्
त्वेभ्यः
षष्ठी
त्वस्य
त्वयोः
त्वेषाम्
सप्तमी
त्वस्मिन्
त्वयोः
त्वेषु
 
एक
द्वि
बहु
प्रथमा
त्वः
त्वौ
त्वे
सम्बोधन
त्व
त्वौ
त्वे
द्वितीया
त्वम्
त्वौ
त्वान्
तृतीया
त्वेन
त्वाभ्याम्
त्वैः
चतुर्थी
त्वस्मै
त्वाभ्याम्
त्वेभ्यः
पञ्चमी
त्वस्मात् / त्वस्माद्
त्वाभ्याम्
त्वेभ्यः
षष्ठी
त्वस्य
त्वयोः
त्वेषाम्
सप्तमी
त्वस्मिन्
त्वयोः
त्वेषु


अन्याः