ततर शब्दरूपाणि - सर्वनामम्

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ततरत् / ततरद्
ततरे
ततराणि
सम्बोधन
ततरत् / ततरद्
ततरे
ततराणि
द्वितीया
ततरत् / ततरद्
ततरे
ततराणि
तृतीया
ततरेण
ततराभ्याम्
ततरैः
चतुर्थी
ततरस्मै
ततराभ्याम्
ततरेभ्यः
पञ्चमी
ततरस्मात् / ततरस्माद्
ततराभ्याम्
ततरेभ्यः
षष्ठी
ततरस्य
ततरयोः
ततरेषाम्
सप्तमी
ततरस्मिन्
ततरयोः
ततरेषु
 
एक
द्वि
बहु
प्रथमा
ततरत् / ततरद्
ततरे
ततराणि
सम्बोधन
ततरत् / ततरद्
ततरे
ततराणि
द्वितीया
ततरत् / ततरद्
ततरे
ततराणि
तृतीया
ततरेण
ततराभ्याम्
ततरैः
चतुर्थी
ततरस्मै
ततराभ्याम्
ततरेभ्यः
पञ्चमी
ततरस्मात् / ततरस्माद्
ततराभ्याम्
ततरेभ्यः
षष्ठी
ततरस्य
ततरयोः
ततरेषाम्
सप्तमी
ततरस्मिन्
ततरयोः
ततरेषु


अन्याः