ततरा शब्दरूपाणि - सर्वनामम्

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ततरा
ततरे
ततराः
सम्बोधन
ततरे
ततरे
ततराः
द्वितीया
ततराम्
ततरे
ततराः
तृतीया
ततरया
ततराभ्याम्
ततराभिः
चतुर्थी
ततरस्यै
ततराभ्याम्
ततराभ्यः
पञ्चमी
ततरस्याः
ततराभ्याम्
ततराभ्यः
षष्ठी
ततरस्याः
ततरयोः
ततरासाम्
सप्तमी
ततरस्याम्
ततरयोः
ततरासु
 
एक
द्वि
बहु
प्रथमा
ततरा
ततरे
ततराः
सम्बोधन
ततरे
ततरे
ततराः
द्वितीया
ततराम्
ततरे
ततराः
तृतीया
ततरया
ततराभ्याम्
ततराभिः
चतुर्थी
ततरस्यै
ततराभ्याम्
ततराभ्यः
पञ्चमी
ततरस्याः
ततराभ्याम्
ततराभ्यः
षष्ठी
ततरस्याः
ततरयोः
ततरासाम्
सप्तमी
ततरस्याम्
ततरयोः
ततरासु


अन्याः