कतमा शब्दरूपाणि - सर्वनामम्

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कतमा
कतमे
कतमाः
सम्बोधन
कतमे
कतमे
कतमाः
द्वितीया
कतमाम्
कतमे
कतमाः
तृतीया
कतमया
कतमाभ्याम्
कतमाभिः
चतुर्थी
कतमस्यै
कतमाभ्याम्
कतमाभ्यः
पञ्चमी
कतमस्याः
कतमाभ्याम्
कतमाभ्यः
षष्ठी
कतमस्याः
कतमयोः
कतमासाम्
सप्तमी
कतमस्याम्
कतमयोः
कतमासु
 
एक
द्वि
बहु
प्रथमा
कतमा
कतमे
कतमाः
सम्बोधन
कतमे
कतमे
कतमाः
द्वितीया
कतमाम्
कतमे
कतमाः
तृतीया
कतमया
कतमाभ्याम्
कतमाभिः
चतुर्थी
कतमस्यै
कतमाभ्याम्
कतमाभ्यः
पञ्चमी
कतमस्याः
कतमाभ्याम्
कतमाभ्यः
षष्ठी
कतमस्याः
कतमयोः
कतमासाम्
सप्तमी
कतमस्याम्
कतमयोः
कतमासु


अन्याः