कतम शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कतमः
कतमौ
कतमे
सम्बोधन
कतम
कतमौ
कतमे
द्वितीया
कतमम्
कतमौ
कतमान्
तृतीया
कतमेन
कतमाभ्याम्
कतमैः
चतुर्थी
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
पञ्चमी
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
षष्ठी
कतमस्य
कतमयोः
कतमेषाम्
सप्तमी
कतमस्मिन्
कतमयोः
कतमेषु
 
एक
द्वि
बहु
प्रथमा
कतमः
कतमौ
कतमे
सम्बोधन
कतम
कतमौ
कतमे
द्वितीया
कतमम्
कतमौ
कतमान्
तृतीया
कतमेन
कतमाभ्याम्
कतमैः
चतुर्थी
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
पञ्चमी
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
षष्ठी
कतमस्य
कतमयोः
कतमेषाम्
सप्तमी
कतमस्मिन्
कतमयोः
कतमेषु


अन्याः