इतर शब्दरूपाणि - सर्वनामम्

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इतरत् / इतरद्
इतरे
इतराणि
सम्बोधन
इतरत् / इतरद्
इतरे
इतराणि
द्वितीया
इतरत् / इतरद्
इतरे
इतराणि
तृतीया
इतरेण
इतराभ्याम्
इतरैः
चतुर्थी
इतरस्मै
इतराभ्याम्
इतरेभ्यः
पञ्चमी
इतरस्मात् / इतरस्माद्
इतराभ्याम्
इतरेभ्यः
षष्ठी
इतरस्य
इतरयोः
इतरेषाम्
सप्तमी
इतरस्मिन्
इतरयोः
इतरेषु
 
एक
द्वि
बहु
प्रथमा
इतरत् / इतरद्
इतरे
इतराणि
सम्बोधन
इतरत् / इतरद्
इतरे
इतराणि
द्वितीया
इतरत् / इतरद्
इतरे
इतराणि
तृतीया
इतरेण
इतराभ्याम्
इतरैः
चतुर्थी
इतरस्मै
इतराभ्याम्
इतरेभ्यः
पञ्चमी
इतरस्मात् / इतरस्माद्
इतराभ्याम्
इतरेभ्यः
षष्ठी
इतरस्य
इतरयोः
इतरेषाम्
सप्तमी
इतरस्मिन्
इतरयोः
इतरेषु


अन्याः