इतर शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इतरः
इतरौ
इतरे
सम्बोधन
इतर
इतरौ
इतरे
द्वितीया
इतरम्
इतरौ
इतरान्
तृतीया
इतरेण
इतराभ्याम्
इतरैः
चतुर्थी
इतरस्मै
इतराभ्याम्
इतरेभ्यः
पञ्चमी
इतरस्मात् / इतरस्माद्
इतराभ्याम्
इतरेभ्यः
षष्ठी
इतरस्य
इतरयोः
इतरेषाम्
सप्तमी
इतरस्मिन्
इतरयोः
इतरेषु
 
एक
द्वि
बहु
प्रथमा
इतरः
इतरौ
इतरे
सम्बोधन
इतर
इतरौ
इतरे
द्वितीया
इतरम्
इतरौ
इतरान्
तृतीया
इतरेण
इतराभ्याम्
इतरैः
चतुर्थी
इतरस्मै
इतराभ्याम्
इतरेभ्यः
पञ्चमी
इतरस्मात् / इतरस्माद्
इतराभ्याम्
इतरेभ्यः
षष्ठी
इतरस्य
इतरयोः
इतरेषाम्
सप्तमी
इतरस्मिन्
इतरयोः
इतरेषु


अन्याः