अवर शब्दरूपाणि - सर्वनामम्

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवरम्
अवरे
अवराणि
सम्बोधन
अवर
अवरे
अवराणि
द्वितीया
अवरम्
अवरे
अवराणि
तृतीया
अवरेण
अवराभ्याम्
अवरैः
चतुर्थी
अवरस्मै
अवराभ्याम्
अवरेभ्यः
पञ्चमी
अवरस्मात् / अवरस्माद्
अवराभ्याम्
अवरेभ्यः
षष्ठी
अवरस्य
अवरयोः
अवरेषाम्
सप्तमी
अवरस्मिन्
अवरयोः
अवरेषु
 
एक
द्वि
बहु
प्रथमा
अवरम्
अवरे
अवराणि
सम्बोधन
अवर
अवरे
अवराणि
द्वितीया
अवरम्
अवरे
अवराणि
तृतीया
अवरेण
अवराभ्याम्
अवरैः
चतुर्थी
अवरस्मै
अवराभ्याम्
अवरेभ्यः
पञ्चमी
अवरस्मात् / अवरस्माद्
अवराभ्याम्
अवरेभ्यः
षष्ठी
अवरस्य
अवरयोः
अवरेषाम्
सप्तमी
अवरस्मिन्
अवरयोः
अवरेषु


अन्याः