संस्कृत सर्वनामानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
अवर - नपुंसकलिङ्गम्
अवरयोः
षष्ठी द्विवचनम्
अवरस्य
षष्ठी एकवचनम्
अवरेण
तृतीया एकवचनम्
अवरस्मात्
पञ्चमी एकवचनम्
अवराभ्याम्
चतुर्थी द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अवरम्
अवरे
अवराणि
सम्बोधन
अवर
अवरे
अवराणि
द्वितीया
अवरम्
अवरे
अवराणि
तृतीया
अवरेण
अवराभ्याम्
अवरैः
चतुर्थी
अवरस्मै
अवराभ्याम्
अवरेभ्यः
पञ्चमी
अवरस्मात् / अवरस्माद्
अवराभ्याम्
अवरेभ्यः
षष्ठी
अवरस्य
अवरयोः
अवरेषाम्
सप्तमी
अवरस्मिन्
अवरयोः
अवरेषु