अपरा शब्दरूपाणि - सर्वनामम्

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अपरा
अपरे
अपराः
सम्बोधन
अपरे
अपरे
अपराः
द्वितीया
अपराम्
अपरे
अपराः
तृतीया
अपरया
अपराभ्याम्
अपराभिः
चतुर्थी
अपरस्यै
अपराभ्याम्
अपराभ्यः
पञ्चमी
अपरस्याः
अपराभ्याम्
अपराभ्यः
षष्ठी
अपरस्याः
अपरयोः
अपरासाम्
सप्तमी
अपरस्याम्
अपरयोः
अपरासु
 
एक
द्वि
बहु
प्रथमा
अपरा
अपरे
अपराः
सम्बोधन
अपरे
अपरे
अपराः
द्वितीया
अपराम्
अपरे
अपराः
तृतीया
अपरया
अपराभ्याम्
अपराभिः
चतुर्थी
अपरस्यै
अपराभ्याम्
अपराभ्यः
पञ्चमी
अपरस्याः
अपराभ्याम्
अपराभ्यः
षष्ठी
अपरस्याः
अपरयोः
अपरासाम्
सप्तमी
अपरस्याम्
अपरयोः
अपरासु


अन्याः