अपर शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अपरः
अपरौ
अपरे
सम्बोधन
अपर
अपरौ
अपरे
द्वितीया
अपरम्
अपरौ
अपरान्
तृतीया
अपरेण
अपराभ्याम्
अपरैः
चतुर्थी
अपरस्मै
अपराभ्याम्
अपरेभ्यः
पञ्चमी
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
षष्ठी
अपरस्य
अपरयोः
अपरेषाम्
सप्तमी
अपरस्मिन्
अपरयोः
अपरेषु
 
एक
द्वि
बहु
प्रथमा
अपरः
अपरौ
अपरे
सम्बोधन
अपर
अपरौ
अपरे
द्वितीया
अपरम्
अपरौ
अपरान्
तृतीया
अपरेण
अपराभ्याम्
अपरैः
चतुर्थी
अपरस्मै
अपराभ्याम्
अपरेभ्यः
पञ्चमी
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
षष्ठी
अपरस्य
अपरयोः
अपरेषाम्
सप्तमी
अपरस्मिन्
अपरयोः
अपरेषु


अन्याः