अधरा शब्दरूपाणि - सर्वनामम्

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधरा
अधरे
अधराः
सम्बोधन
अधरे
अधरे
अधराः
द्वितीया
अधराम्
अधरे
अधराः
तृतीया
अधरया
अधराभ्याम्
अधराभिः
चतुर्थी
अधरस्यै
अधराभ्याम्
अधराभ्यः
पञ्चमी
अधरस्याः
अधराभ्याम्
अधराभ्यः
षष्ठी
अधरस्याः
अधरयोः
अधरासाम्
सप्तमी
अधरस्याम्
अधरयोः
अधरासु
 
एक
द्वि
बहु
प्रथमा
अधरा
अधरे
अधराः
सम्बोधन
अधरे
अधरे
अधराः
द्वितीया
अधराम्
अधरे
अधराः
तृतीया
अधरया
अधराभ्याम्
अधराभिः
चतुर्थी
अधरस्यै
अधराभ्याम्
अधराभ्यः
पञ्चमी
अधरस्याः
अधराभ्याम्
अधराभ्यः
षष्ठी
अधरस्याः
अधरयोः
अधरासाम्
सप्तमी
अधरस्याम्
अधरयोः
अधरासु


अन्याः