अधर शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधरः
अधरौ
अधरे
सम्बोधन
अधर
अधरौ
अधरे
द्वितीया
अधरम्
अधरौ
अधरान्
तृतीया
अधरेण
अधराभ्याम्
अधरैः
चतुर्थी
अधरस्मै
अधराभ्याम्
अधरेभ्यः
पञ्चमी
अधरस्मात् / अधरस्माद्
अधराभ्याम्
अधरेभ्यः
षष्ठी
अधरस्य
अधरयोः
अधरेषाम्
सप्तमी
अधरस्मिन्
अधरयोः
अधरेषु
 
एक
द्वि
बहु
प्रथमा
अधरः
अधरौ
अधरे
सम्बोधन
अधर
अधरौ
अधरे
द्वितीया
अधरम्
अधरौ
अधरान्
तृतीया
अधरेण
अधराभ्याम्
अधरैः
चतुर्थी
अधरस्मै
अधराभ्याम्
अधरेभ्यः
पञ्चमी
अधरस्मात् / अधरस्माद्
अधराभ्याम्
अधरेभ्यः
षष्ठी
अधरस्य
अधरयोः
अधरेषाम्
सप्तमी
अधरस्मिन्
अधरयोः
अधरेषु


अन्याः