संस्कृत सर्वनामानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
लिङ्गम्
स्त्रीलिङ्गम्
विभक्तिः
चतुर्थी
वचनम्
द्विवचनम्
प्रातिपदिकम्
नेमा
उत्तरम्
नेमाभ्याम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
नेमा
नेमे
नेमाः
सम्बोधन
नेमे
नेमे
नेमाः
द्वितीया
नेमाम्
नेमे
नेमाः
तृतीया
नेमया
नेमाभ्याम्
नेमाभिः
चतुर्थी
नेमस्यै
नेमाभ्याम्
नेमाभ्यः
पञ्चमी
नेमस्याः
नेमाभ्याम्
नेमाभ्यः
षष्ठी
नेमस्याः
नेमयोः
नेमासाम्
सप्तमी
नेमस्याम्
नेमयोः
नेमासु