संस्कृत सर्वनामानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'दक्षिणयोः ( स्त्रीलिङ्गम् )' - पञ्चमी-द्विवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
दक्षिणा
दक्षिणे
दक्षिणाः
सम्बोधन
दक्षिणे
दक्षिणे
दक्षिणाः
द्वितीया
दक्षिणाम्
दक्षिणे
दक्षिणाः
तृतीया
दक्षिणया
दक्षिणाभ्याम्
दक्षिणाभिः
चतुर्थी
दक्षिणस्यै
दक्षिणाभ्याम्
दक्षिणाभ्यः
पञ्चमी
दक्षिणस्याः
दक्षिणाभ्याम्
दक्षिणाभ्यः
षष्ठी
दक्षिणस्याः
दक्षिणयोः
दक्षिणासाम्
सप्तमी
दक्षिणस्याम्
दक्षिणयोः
दक्षिणासु