संस्कृत सर्वनामानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
षष्ठी
वचनम्
एकवचनम्
प्रातिपदिकम्
एक
उत्तरम्
एकस्य
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
एकः
एकौ
एके
सम्बोधन
एक
एकौ
एके
द्वितीया
एकम्
एकौ
एकान्
तृतीया
एकेन
एकाभ्याम्
एकैः
चतुर्थी
एकस्मै
एकाभ्याम्
एकेभ्यः
पञ्चमी
एकस्मात् / एकस्माद्
एकाभ्याम्
एकेभ्यः
षष्ठी
एकस्य
एकयोः
एकेषाम्
सप्तमी
एकस्मिन्
एकयोः
एकेषु