तिङ् प्रत्ययाः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् मध्यम पुरुषः बहुवचनम्


 
अकारान्त
अगर्वयत / अगर्वत (गर्व-चुरादिः-गर्व-माने [चुरादिः])  अपतयत / अपतत (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  असूत्रयत (सूत्र [चुरादिः]) 
 
आकारान्त
अगात (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  अजिघ्रत (घ्रा [भ्वादिः])  अयच्छत (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  अधमत (ध्मा [भ्वादिः])  अपिबत (पा [भ्वादिः])  अमनत (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  अतिष्ठत (स्था [भ्वादिः])  अदरिद्रित (दरिद्रा [अदादिः])  अवात (वा [अदादिः])  अजिगीत (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  अदत्त (दा [जुहोत्यादिः])  अदत्त (धा [जुहोत्यादिः])  अजिहीत (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  अजहित / अजहीत (हा [जुहोत्यादिः])  अमायत (मा-दिवादिः-माङ्-माने [दिवादिः])  अजानीत (ज्ञा [क्र्यादिः])  अज्ञपयत / अज्ञापयत (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
अकामयध्वम् (कामि [भ्वादिः])  अजयत (जि [भ्वादिः])  ऐत (इ-अदादिः-इण्-गतौ [अदादिः])  अचिकित (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  अक्षिणुत (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  अरियत (रि-तुदादिः-रि-गतौ [तुदादिः])  अचपयत / अचययत (चि-चुरादिः-चिञ्-चयने [चुरादिः])  अचापयत / अचाययत / अचयत (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
अनयत (नी [भ्वादिः])  अदीधीत (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  अवीत (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  अशेत (शी [अदादिः])  अबिभित / अबिभीत (भी [जुहोत्यादिः])  अजिह्रीत (ह्री [जुहोत्यादिः])  अक्रीणीत (क्री [क्र्यादिः])  अक्षीणीत (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  अप्लिनीत (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
आवत (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  अशृणुत (श्रु [भ्वादिः])  और्णुत (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  अयुत (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  अरुवीत / अरुत (रु-अदादिः-रु-शब्दे [अदादिः])  अस्तुवीत / अस्तुत (स्तु [अदादिः])  अह्नुत (ह्नु [अदादिः])  अजुहुत (हु [जुहोत्यादिः])  अदुनुत (दु [स्वादिः])  असुनुत (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  अगुवत (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  अयुनीत (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  अयावयत (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
अब्रूत (ब्रू [अदादिः])  असूत (सू [अदादिः])  अधूनुत (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  अकुवत (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  अमूनीत (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  अलुनीत (लू [क्र्यादिः])  अभावयत / अभवत (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  अभावयत / अभवत (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
आर्छत / आर्च्छत (ऋ [भ्वादिः])  अधावत / असरत (सृ [भ्वादिः])  अहरत (हृ [भ्वादिः])  ऐयृत (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  अबिभृत (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  अदृणुत (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  अप्रियत (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  अकुरुत (कृ [तनादिः])  अवृणीत (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  अघारयत (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
अतरत (तॄ [भ्वादिः])  अपिपूर्त (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  अजीर्यत (जॄ [दिवादिः])  अकिरत (कॄ [तुदादिः])  अगृणीत (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  अपारयत (पॄ [चुरादिः]) 
 
एकारान्त
अवयत (वे [भ्वादिः]) 
 
ऐकारान्त
अध्यायत (ध्यै [भ्वादिः]) 
 
ओकारान्त
अश्यत (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
अस्तिघ्नुत (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
आञ्चत (अञ्च् [भ्वादिः])  अपचत (पच् [भ्वादिः])  अपृक्त (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  अवक्त (वच् [अदादिः])  अमुञ्चत (मुच् [तुदादिः])  अविचत (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  अविङ्क्त (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
अस्फूर्छत (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  औच्छत (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  आर्छत / आर्च्छत (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  अविच्छायत (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
आर्जत (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  अरजत (रञ्ज् [भ्वादिः])  असज्जत (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  अस्वजत (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  असजत (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  अनिङ्क्त (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  अपिङ्क्त (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  अमृष्ट (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  अवृक्त (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  अशिङ्क्त (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  अनेनिक्त (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  अरज्यत (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  अमज्जत (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  अलज्जत (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  अभङ्क्त (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  अयुङ्क्त (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  अयोजयत / अयोजत (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
अस्फोटत (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
अपठत (पठ् [भ्वादिः]) 
 
डकारान्त
ऐट्ट (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  अमृड्णीत (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  अकुण्डयत / अकुण्डत (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  अताडयत (तड् [चुरादिः]) 
 
णकारान्त
अपणायत (पण् [भ्वादिः])  आर्णुत (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  अक्षणुत (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  अक्षेणुत (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
असन्त / असन्त्त (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  अकृन्त / अकृन्त्त (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  अकीर्तयत (कॄत् [चुरादिः])  अचेतयत (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  अपुस्तयत (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
अपर्थयत (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
और्दत (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  अक्रन्दत (क्रन्द् [भ्वादिः])  अक्ष्वेदत (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  अमोदत (मुद् [भ्वादिः])  अमेदत (मिद् [भ्वादिः])  अवन्दत (वन्द् [भ्वादिः])  अशीयत (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  असीदत (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  आत्त (अद् [अदादिः])  अरुदित (रुद् [अदादिः])  अवित्त (विद् [अदादिः])  अमेद्यत (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  अतुदत (तुद् [तुदादिः])  अशीयत (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  असीदत (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  अभिन्त / अभिन्त्त (भिद् [रुधादिः]) 
 
धकारान्त
अविध्यत (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  आर्ध्नुत (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  ऐन्ध / ऐन्द्ध (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  अरुन्ध / अरुन्द्ध (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  अबध्नीत (बन्ध् [क्र्यादिः]) 
 
नकारान्त
अपनायत (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  अहत (हन् [अदादिः])  अजजात (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  अदधन्त (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  अजायत (जन् [दिवादिः])  अतनुत (तन् [तनादिः]) 
 
पकारान्त
अकल्पत (कृप् [भ्वादिः])  अगोपायत (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  अधूपायत (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  अपुष्प्यत (पुष्प् [दिवादिः])  अकल्पयत / अकल्पत (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  अज्ञपयत (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
अतृफत (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  अतृम्फत (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  अदृम्फत (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
अजम्भत (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  अदभ्नुत (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  अतुभ्नीत (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
अक्राम्यत / अक्रामत (क्रम् [भ्वादिः])  अगच्छत (गम् [भ्वादिः])  अभ्राम्यत / अभ्रमत (भ्रम् [भ्वादिः])  अयच्छत (यम् [भ्वादिः])  अक्लाम्यत / अक्लामत (क्लम् [दिवादिः])  अशाम्यत (शम् [दिवादिः])  अचम्नुत (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ऐर्त (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  अतुतूर्त (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  अचोरयत (चुर् [चुरादिः])  अपूरयत / अपूरत (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  अयन्त्रयत (यन्त्र् [चुरादिः]) 
 
लकारान्त
अचलत (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
अकृणुत (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  अधिनुत (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  अष्ठीवत (ष्ठिव् [भ्वादिः])  अदीव्यत (दिव् [दिवादिः])  अष्ठीव्यत (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  अखौनीत (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
अपश्यत (दृश् [भ्वादिः])  अदशत (दंश् [भ्वादिः])  अभ्राश्यत / अभ्राशत (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  अभ्लाश्यत / अभ्लाशत (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ऐष्ट (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  औष्ट (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  अभ्रश्यत (भ्रंश् [दिवादिः])  अदाश्नुत (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  अदिशत (दिश् [तुदादिः]) 
 
षकारान्त
आक्ष्णुत / आक्षत (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  अलष्यत / अलषत (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  अचष्ट (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  अजक्षित (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  अद्विष्ट (द्विष् [अदादिः])  अदिधिष्ट (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  अवेविष्ट (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  ऐच्छत (इष् [तुदादिः])  अपिंष्ट (पिष् [रुधादिः])  अमुष्णीत (मुष् [क्र्यादिः])  अविष्णीत (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  अपोषयत / अपोषत (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
आस्त (अस् [अदादिः])  अचकास्त (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  अवस्त (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  अशिष्ट (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  असस्त (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  अत्रस्यत / अत्रसत (त्रस् [दिवादिः])  अयस्यत / अयसत (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  अहिंस्त (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  अग्रासयत / अग्रसत (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  अजासयत / अजसत (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
अगूहत (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  अदुग्ध (दुह् [अदादिः])  अदिग्ध (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  अलीढ (लिह् [अदादिः])  अतृण्ढ (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  अगृह्णीत (ग्रह् [क्र्यादिः])