कुण्ड् धातुरूपाणि - कुडिँ अनृतभाषणे इत्यपरे - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकुण्डयत् / अकुण्डयद् / अकुण्डत् / अकुण्डद्
अकुण्डयताम् / अकुण्डताम्
अकुण्डयन् / अकुण्डन्
मध्यम
अकुण्डयः / अकुण्डः
अकुण्डयतम् / अकुण्डतम्
अकुण्डयत / अकुण्डत
उत्तम
अकुण्डयम् / अकुण्डम्
अकुण्डयाव / अकुण्डाव
अकुण्डयाम / अकुण्डाम