तिङ् प्रत्ययाः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् मध्यम पुरुषः एकवचनम्


 
अकारान्त
अगर्वयः / अगर्वः (गर्व-चुरादिः-गर्व-माने [चुरादिः])  अपतयः / अपतः (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  असूत्रयः (सूत्र [चुरादिः]) 
 
आकारान्त
अगाः (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  अजिघ्रः (घ्रा [भ्वादिः])  अयच्छः (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  अधमः (ध्मा [भ्वादिः])  अपिबः (पा [भ्वादिः])  अमनः (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  अतिष्ठः (स्था [भ्वादिः])  अदरिद्राः (दरिद्रा [अदादिः])  अवाः (वा [अदादिः])  अजिगाः (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  अददाः (दा [जुहोत्यादिः])  अदधाः (धा [जुहोत्यादिः])  अजिहाः (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  अजहाः (हा [जुहोत्यादिः])  अमायः (मा-दिवादिः-माङ्-माने [दिवादिः])  अजानाः (ज्ञा [क्र्यादिः])  अज्ञपयः / अज्ञापयः (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
अकामयथाः (कामि [भ्वादिः])  अजयः (जि [भ्वादिः])  ऐः (इ-अदादिः-इण्-गतौ [अदादिः])  अचिकेः (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  अक्षिणोः (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  अरियः (रि-तुदादिः-रि-गतौ [तुदादिः])  अचपयः / अचययः (चि-चुरादिः-चिञ्-चयने [चुरादिः])  अचापयः / अचाययः / अचयः (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
अनयः (नी [भ्वादिः])  अदीधीः (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  अवेः (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  अशेः (शी [अदादिः])  अबिभेः (भी [जुहोत्यादिः])  अजिह्रेः (ह्री [जुहोत्यादिः])  अक्रीणाः (क्री [क्र्यादिः])  अक्षीणाः (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  अप्लिनाः (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
आवः (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  अशृणोः (श्रु [भ्वादिः])  और्णोः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  अयौः (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  अरवीः / अरौः (रु-अदादिः-रु-शब्दे [अदादिः])  अस्तवीः / अस्तौः (स्तु [अदादिः])  अह्नौः (ह्नु [अदादिः])  अजुहोः (हु [जुहोत्यादिः])  अदुनोः (दु [स्वादिः])  असुनोः (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  अगुवः (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  अयुनाः (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  अयावयः (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
अब्रवीः (ब्रू [अदादिः])  असूः (सू [अदादिः])  अधूनोः (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  अकुवः (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  अमूनाः (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  अलुनाः (लू [क्र्यादिः])  अभावयः / अभवः (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  अभावयः / अभवः (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
आर्छः / आर्च्छः (ऋ [भ्वादिः])  अधावः / असरः (सृ [भ्वादिः])  अहरः (हृ [भ्वादिः])  ऐयः (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  अबिभः (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  अदृणोः (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  अप्रियः (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  अकरोः (कृ [तनादिः])  अवृणाः (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  अघारयः (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
अतरः (तॄ [भ्वादिः])  अपिपः (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  अजीर्यः (जॄ [दिवादिः])  अकिरः (कॄ [तुदादिः])  अगृणाः (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  अपारयः (पॄ [चुरादिः]) 
 
एकारान्त
अवयः (वे [भ्वादिः]) 
 
ऐकारान्त
अध्यायः (ध्यै [भ्वादिः]) 
 
ओकारान्त
अश्यः (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
अस्तिघ्नोः (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
आञ्चः (अञ्च् [भ्वादिः])  अपचः (पच् [भ्वादिः])  अपर्क् / अपर्ग् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  अवक् / अवग् (वच् [अदादिः])  अमुञ्चः (मुच् [तुदादिः])  अविचः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  अविनक् / अविनग् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
अस्फूर्छः (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  औच्छः (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  आर्छः / आर्च्छः (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  अविच्छायः (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
आर्जः (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  अरजः (रञ्ज् [भ्वादिः])  असज्जः (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  अस्वजः (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  असजः (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  अनिन् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  अपिन् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  अमार्ट् / अमार्ड् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  अवर्क् / अवर्ग् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  अशिन् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  अनेनेक् / अनेनेग् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  अरज्यः (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  अमज्जः (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  अलज्जः (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  अभनक् / अभनग् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  अयुनक् / अयुनग् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  अयोजयः / अयोजः (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
अस्फोटः (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
अपठः (पठ् [भ्वादिः]) 
 
डकारान्त
ऐट् / ऐड् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  अमृड्णाः (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  अकुण्डयः / अकुण्डः (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  अताडयः (तड् [चुरादिः]) 
 
णकारान्त
अपणायः (पण् [भ्वादिः])  आर्णोः (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  अक्षणोः (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  अक्षेणोः (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
असन् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  अकृणः / अकृणत् / अकृणद् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  अकीर्तयः (कॄत् [चुरादिः])  अचेतयः (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  अपुस्तयः (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
अपर्थयः (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
और्दः (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  अक्रन्दः (क्रन्द् [भ्वादिः])  अक्ष्वेदः (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  अमोदः (मुद् [भ्वादिः])  अमेदः (मिद् [भ्वादिः])  अवन्दः (वन्द् [भ्वादिः])  अशीयः (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  असीदः (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  आदः (अद् [अदादिः])  अरोदः / अरोदीः (रुद् [अदादिः])  अवेः / अवेत् / अवेद् (विद् [अदादिः])  अमेद्यः (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  अतुदः (तुद् [तुदादिः])  अशीयः (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  असीदः (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  अभिनः / अभिनत् / अभिनद् (भिद् [रुधादिः]) 
 
धकारान्त
अविध्यः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  आर्ध्नोः (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  ऐनः / ऐनत् / ऐनद् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  अरुणः / अरुणत् / अरुणद् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  अबध्नाः (बन्ध् [क्र्यादिः]) 
 
नकारान्त
अपनायः (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  अहन् (हन् [अदादिः])  अजजन् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  अदधन् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  अजायः (जन् [दिवादिः])  अतनोः (तन् [तनादिः]) 
 
पकारान्त
अकल्पः (कृप् [भ्वादिः])  अगोपायः (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  अधूपायः (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  अपुष्प्यः (पुष्प् [दिवादिः])  अकल्पयः / अकल्पः (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  अज्ञपयः (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
अतृफः (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  अतृम्फः (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  अदृम्फः (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
अजम्भः (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  अदभ्नोः (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  अतुभ्नाः (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
अक्राम्यः / अक्रामः (क्रम् [भ्वादिः])  अगच्छः (गम् [भ्वादिः])  अभ्राम्यः / अभ्रमः (भ्रम् [भ्वादिः])  अयच्छः (यम् [भ्वादिः])  अक्लाम्यः / अक्लामः (क्लम् [दिवादिः])  अशाम्यः (शम् [दिवादिः])  अचम्नोः (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ऐः (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  अतुतोः (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  अचोरयः (चुर् [चुरादिः])  अपूरयः / अपूरः (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  अयन्त्रयः (यन्त्र् [चुरादिः]) 
 
लकारान्त
अचलः (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
अकृणोः (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  अधिनोः (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  अष्ठीवः (ष्ठिव् [भ्वादिः])  अदीव्यः (दिव् [दिवादिः])  अष्ठीव्यः (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  अखौनाः (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
अपश्यः (दृश् [भ्वादिः])  अदशः (दंश् [भ्वादिः])  अभ्राश्यः / अभ्राशः (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  अभ्लाश्यः / अभ्लाशः (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ऐट् / ऐड् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  अवट् / अवड् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  अभ्रश्यः (भ्रंश् [दिवादिः])  अदाश्नोः (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  अदिशः (दिश् [तुदादिः]) 
 
षकारान्त
आक्ष्णोः / आक्षः (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  अलष्यः / अलषः (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  अचट् / अचड् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  अजक्षः / अजक्षीः (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  अद्वेट् / अद्वेड् (द्विष् [अदादिः])  अदिधेट् / अदिधेड् (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  अवेवेट् / अवेवेड् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  ऐच्छः (इष् [तुदादिः])  अपिनट् / अपिनड् (पिष् [रुधादिः])  अमुष्णाः (मुष् [क्र्यादिः])  अविष्णाः (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  अपोषयः / अपोषः (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
आसीः (अस् [अदादिः])  अचकाः / अचकात् / अचकाद् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  अवः / अवत् / अवद् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  अशाः / अशात् / अशाद् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  असः / असत् / असद् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  अत्रस्यः / अत्रसः (त्रस् [दिवादिः])  अयस्यः / अयसः (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  अहिनः / अहिनत् / अहिनद् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  अग्रासयः / अग्रसः (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  अजासयः / अजसः (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
अगूहः (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  अधोक् / अधोग् (दुह् [अदादिः])  अधेक् / अधेग् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  अलेट् / अलेड् (लिह् [अदादिः])  अतृणेट् / अतृणेड् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  अगृह्णाः (ग्रह् [क्र्यादिः])