तिङ् प्रत्ययाः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् प्रथम पुरुषः द्विवचनम्


 
अकारान्त
अगर्वयताम् / अगर्वताम् (गर्व-चुरादिः-गर्व-माने [चुरादिः])  अपतयताम् / अपतताम् (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  असूत्रयताम् (सूत्र [चुरादिः]) 
 
आकारान्त
अगाताम् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  अजिघ्रताम् (घ्रा [भ्वादिः])  अयच्छताम् (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  अधमताम् (ध्मा [भ्वादिः])  अपिबताम् (पा [भ्वादिः])  अमनताम् (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  अतिष्ठताम् (स्था [भ्वादिः])  अदरिद्रिताम् (दरिद्रा [अदादिः])  अवाताम् (वा [अदादिः])  अजिगीताम् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  अदत्ताम् (दा [जुहोत्यादिः])  अदत्ताम् (धा [जुहोत्यादिः])  अजिहीताम् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  अजहिताम् / अजहीताम् (हा [जुहोत्यादिः])  अमायताम् (मा-दिवादिः-माङ्-माने [दिवादिः])  अजानीताम् (ज्ञा [क्र्यादिः])  अज्ञपयताम् / अज्ञापयताम् (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
अकामयेताम् (कामि [भ्वादिः])  अजयताम् (जि [भ्वादिः])  ऐताम् (इ-अदादिः-इण्-गतौ [अदादिः])  अचिकिताम् (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  अक्षिणुताम् (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  अरियताम् (रि-तुदादिः-रि-गतौ [तुदादिः])  अचपयताम् / अचययताम् (चि-चुरादिः-चिञ्-चयने [चुरादिः])  अचापयताम् / अचाययताम् / अचयताम् (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
अनयताम् (नी [भ्वादिः])  अदीधीताम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  अवीताम् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  अशेताम् (शी [अदादिः])  अबिभिताम् / अबिभीताम् (भी [जुहोत्यादिः])  अजिह्रीताम् (ह्री [जुहोत्यादिः])  अक्रीणीताम् (क्री [क्र्यादिः])  अक्षीणीताम् (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  अप्लिनीताम् (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
आवताम् (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  अशृणुताम् (श्रु [भ्वादिः])  और्णुताम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  अयुताम् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  अरुवीताम् / अरुताम् (रु-अदादिः-रु-शब्दे [अदादिः])  अस्तुवीताम् / अस्तुताम् (स्तु [अदादिः])  अह्नुताम् (ह्नु [अदादिः])  अजुहुताम् (हु [जुहोत्यादिः])  अदुनुताम् (दु [स्वादिः])  असुनुताम् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  अगुवताम् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  अयुनीताम् (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  अयावयताम् (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
अब्रूताम् (ब्रू [अदादिः])  असूताम् (सू [अदादिः])  अधूनुताम् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  अकुवताम् (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  अमूनीताम् (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  अलुनीताम् (लू [क्र्यादिः])  अभावयताम् / अभवताम् (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  अभावयताम् / अभवताम् (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
आर्छताम् / आर्च्छताम् (ऋ [भ्वादिः])  अधावताम् / असरताम् (सृ [भ्वादिः])  अहरताम् (हृ [भ्वादिः])  ऐयृताम् (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  अबिभृताम् (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  अदृणुताम् (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  अप्रियताम् (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  अकुरुताम् (कृ [तनादिः])  अवृणीताम् (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  अघारयताम् (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
अतरताम् (तॄ [भ्वादिः])  अपिपूर्ताम् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  अजीर्यताम् (जॄ [दिवादिः])  अकिरताम् (कॄ [तुदादिः])  अगृणीताम् (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  अपारयताम् (पॄ [चुरादिः]) 
 
एकारान्त
अवयताम् (वे [भ्वादिः]) 
 
ऐकारान्त
अध्यायताम् (ध्यै [भ्वादिः]) 
 
ओकारान्त
अश्यताम् (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
अस्तिघ्नुताम् (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
आञ्चताम् (अञ्च् [भ्वादिः])  अपचताम् (पच् [भ्वादिः])  अपृक्ताम् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  अवक्ताम् (वच् [अदादिः])  अमुञ्चताम् (मुच् [तुदादिः])  अविचताम् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  अविङ्क्ताम् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
अस्फूर्छताम् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  औच्छताम् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  आर्छताम् / आर्च्छताम् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  अविच्छायताम् (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
आर्जताम् (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  अरजताम् (रञ्ज् [भ्वादिः])  असज्जताम् (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  अस्वजताम् (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  असजताम् (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  अनिङ्क्ताम् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  अपिङ्क्ताम् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  अमृष्टाम् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  अवृक्ताम् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  अशिङ्क्ताम् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  अनेनिक्ताम् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  अरज्यताम् (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  अमज्जताम् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  अलज्जताम् (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  अभङ्क्ताम् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  अयुङ्क्ताम् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  अयोजयताम् / अयोजताम् (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
अस्फोटताम् (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
अपठताम् (पठ् [भ्वादिः]) 
 
डकारान्त
ऐट्टाम् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  अमृड्णीताम् (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  अकुण्डयताम् / अकुण्डताम् (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  अताडयताम् (तड् [चुरादिः]) 
 
णकारान्त
अपणायताम् (पण् [भ्वादिः])  आर्णुताम् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  अक्षणुताम् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  अक्षेणुताम् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
असन्ताम् / असन्त्ताम् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  अकृन्ताम् / अकृन्त्ताम् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  अकीर्तयताम् (कॄत् [चुरादिः])  अचेतयताम् (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  अपुस्तयताम् (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
अपर्थयताम् (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
और्दताम् (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  अक्रन्दताम् (क्रन्द् [भ्वादिः])  अक्ष्वेदताम् (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  अमोदताम् (मुद् [भ्वादिः])  अमेदताम् (मिद् [भ्वादिः])  अवन्दताम् (वन्द् [भ्वादिः])  अशीयताम् (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  असीदताम् (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  आत्ताम् (अद् [अदादिः])  अरुदिताम् (रुद् [अदादिः])  अवित्ताम् (विद् [अदादिः])  अमेद्यताम् (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  अतुदताम् (तुद् [तुदादिः])  अशीयताम् (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  असीदताम् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  अभिन्ताम् / अभिन्त्ताम् (भिद् [रुधादिः]) 
 
धकारान्त
अविध्यताम् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  आर्ध्नुताम् (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  ऐन्धाम् / ऐन्द्धाम् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  अरुन्धाम् / अरुन्द्धाम् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  अबध्नीताम् (बन्ध् [क्र्यादिः]) 
 
नकारान्त
अपनायताम् (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  अहताम् (हन् [अदादिः])  अजजाताम् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  अदधन्ताम् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  अजायताम् (जन् [दिवादिः])  अतनुताम् (तन् [तनादिः]) 
 
पकारान्त
अकल्पताम् (कृप् [भ्वादिः])  अगोपायताम् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  अधूपायताम् (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  अपुष्प्यताम् (पुष्प् [दिवादिः])  अकल्पयताम् / अकल्पताम् (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  अज्ञपयताम् (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
अतृफताम् (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  अतृम्फताम् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  अदृम्फताम् (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
अजम्भताम् (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  अदभ्नुताम् (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  अतुभ्नीताम् (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
अक्राम्यताम् / अक्रामताम् (क्रम् [भ्वादिः])  अगच्छताम् (गम् [भ्वादिः])  अभ्राम्यताम् / अभ्रमताम् (भ्रम् [भ्वादिः])  अयच्छताम् (यम् [भ्वादिः])  अक्लाम्यताम् / अक्लामताम् (क्लम् [दिवादिः])  अशाम्यताम् (शम् [दिवादिः])  अचम्नुताम् (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ऐर्ताम् (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  अतुतूर्ताम् (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  अचोरयताम् (चुर् [चुरादिः])  अपूरयताम् / अपूरताम् (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  अयन्त्रयताम् (यन्त्र् [चुरादिः]) 
 
लकारान्त
अचलताम् (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
अकृणुताम् (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  अधिनुताम् (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  अष्ठीवताम् (ष्ठिव् [भ्वादिः])  अदीव्यताम् (दिव् [दिवादिः])  अष्ठीव्यताम् (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  अखौनीताम् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
अपश्यताम् (दृश् [भ्वादिः])  अदशताम् (दंश् [भ्वादिः])  अभ्राश्यताम् / अभ्राशताम् (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  अभ्लाश्यताम् / अभ्लाशताम् (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ऐष्टाम् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  औष्टाम् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  अभ्रश्यताम् (भ्रंश् [दिवादिः])  अदाश्नुताम् (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  अदिशताम् (दिश् [तुदादिः]) 
 
षकारान्त
आक्ष्णुताम् / आक्षताम् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  अलष्यताम् / अलषताम् (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  अचष्टाम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  अजक्षिताम् (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  अद्विष्टाम् (द्विष् [अदादिः])  अदिधिष्टाम् (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  अवेविष्टाम् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  ऐच्छताम् (इष् [तुदादिः])  अपिंष्टाम् (पिष् [रुधादिः])  अमुष्णीताम् (मुष् [क्र्यादिः])  अविष्णीताम् (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  अपोषयताम् / अपोषताम् (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
आस्ताम् (अस् [अदादिः])  अचकास्ताम् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  अवस्ताम् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  अशिष्टाम् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  असस्ताम् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  अत्रस्यताम् / अत्रसताम् (त्रस् [दिवादिः])  अयस्यताम् / अयसताम् (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  अहिंस्ताम् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  अग्रासयताम् / अग्रसताम् (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  अजासयताम् / अजसताम् (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
अगूहताम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  अदुग्धाम् (दुह् [अदादिः])  अदिग्धाम् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  अलीढाम् (लिह् [अदादिः])  अतृण्ढाम् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  अगृह्णीताम् (ग्रह् [क्र्यादिः])