तिङ् प्रत्ययाः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् उत्तम पुरुषः द्विवचनम्


 
अकारान्त
अगर्वयाव / अगर्वाव (गर्व-चुरादिः-गर्व-माने [चुरादिः])  अपतयाव / अपताव (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  असूत्रयाव (सूत्र [चुरादिः]) 
 
आकारान्त
अगाव (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  अजिघ्राव (घ्रा [भ्वादिः])  अयच्छाव (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  अधमाव (ध्मा [भ्वादिः])  अपिबाव (पा [भ्वादिः])  अमनाव (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  अतिष्ठाव (स्था [भ्वादिः])  अदरिद्रिव (दरिद्रा [अदादिः])  अवाव (वा [अदादिः])  अजिगीव (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  अदद्व (दा [जुहोत्यादिः])  अदध्व (धा [जुहोत्यादिः])  अजिहीव (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  अजहिव / अजहीव (हा [जुहोत्यादिः])  अमायाव (मा-दिवादिः-माङ्-माने [दिवादिः])  अजानीव (ज्ञा [क्र्यादिः])  अज्ञपयाव / अज्ञापयाव (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
अकामयावहि (कामि [भ्वादिः])  अजयाव (जि [भ्वादिः])  ऐव (इ-अदादिः-इण्-गतौ [अदादिः])  अचिकिव (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  अक्षिण्व / अक्षिणुव (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  अरियाव (रि-तुदादिः-रि-गतौ [तुदादिः])  अचपयाव / अचययाव (चि-चुरादिः-चिञ्-चयने [चुरादिः])  अचापयाव / अचाययाव / अचयाव (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
अनयाव (नी [भ्वादिः])  अदीधीव (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  अवीव (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  अशेव (शी [अदादिः])  अबिभिव / अबिभीव (भी [जुहोत्यादिः])  अजिह्रीव (ह्री [जुहोत्यादिः])  अक्रीणीव (क्री [क्र्यादिः])  अक्षीणीव (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  अप्लिनीव (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
आवाव (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  अशृण्व / अशृणुव (श्रु [भ्वादिः])  और्णुव (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  अयुव (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  अरुवीव / अरुव (रु-अदादिः-रु-शब्दे [अदादिः])  अस्तुवीव / अस्तुव (स्तु [अदादिः])  अह्नुव (ह्नु [अदादिः])  अजुहुव (हु [जुहोत्यादिः])  अदुन्व / अदुनुव (दु [स्वादिः])  असुन्व / असुनुव (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  अगुवाव (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  अयुनीव (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  अयावयाव (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
अब्रूव (ब्रू [अदादिः])  असूव (सू [अदादिः])  अधून्व / अधूनुव (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  अकुवाव (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  अमूनीव (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  अलुनीव (लू [क्र्यादिः])  अभावयाव / अभवाव (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  अभावयाव / अभवाव (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
आर्छाव / आर्च्छाव (ऋ [भ्वादिः])  अधावाव / असराव (सृ [भ्वादिः])  अहराव (हृ [भ्वादिः])  ऐयृव (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  अबिभृव (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  अदृण्व / अदृणुव (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  अप्रियाव (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  अकुर्व (कृ [तनादिः])  अवृणीव (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  अघारयाव (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
अतराव (तॄ [भ्वादिः])  अपिपूर्व (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  अजीर्याव (जॄ [दिवादिः])  अकिराव (कॄ [तुदादिः])  अगृणीव (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  अपारयाव (पॄ [चुरादिः]) 
 
एकारान्त
अवयाव (वे [भ्वादिः]) 
 
ऐकारान्त
अध्यायाव (ध्यै [भ्वादिः]) 
 
ओकारान्त
अश्याव (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
अस्तिघ्नुव (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
आञ्चाव (अञ्च् [भ्वादिः])  अपचाव (पच् [भ्वादिः])  अपृच्व (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  अवच्व (वच् [अदादिः])  अमुञ्चाव (मुच् [तुदादिः])  अविचाव (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  अविञ्च्व (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
अस्फूर्छाव (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  औच्छाव (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  आर्छाव / आर्च्छाव (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  अविच्छायाव (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
आर्जाव (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  अरजाव (रञ्ज् [भ्वादिः])  असज्जाव (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  अस्वजाव (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  असजाव (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  अनिञ्ज्व (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  अपिञ्ज्व (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  अमृज्व (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  अवृज्व (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  अशिञ्ज्व (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  अनेनिज्व (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  अरज्याव (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  अमज्जाव (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  अलज्जाव (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  अभञ्ज्व (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  अयुञ्ज्व (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  अयोजयाव / अयोजाव (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
अस्फोटाव (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
अपठाव (पठ् [भ्वादिः]) 
 
डकारान्त
ऐड्व (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  अमृड्णीव (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  अकुण्डयाव / अकुण्डाव (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  अताडयाव (तड् [चुरादिः]) 
 
णकारान्त
अपणायाव (पण् [भ्वादिः])  आर्णुव (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  अक्षण्व / अक्षणुव (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  अक्षेण्व / अक्षेणुव (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
असंस्त्व (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  अकृन्त्व (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  अकीर्तयाव (कॄत् [चुरादिः])  अचेतयाव (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  अपुस्तयाव (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
अपर्थयाव (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
और्दाव (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  अक्रन्दाव (क्रन्द् [भ्वादिः])  अक्ष्वेदाव (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  अमोदाव (मुद् [भ्वादिः])  अमेदाव (मिद् [भ्वादिः])  अवन्दाव (वन्द् [भ्वादिः])  अशीयाव (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  असीदाव (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  आद्व (अद् [अदादिः])  अरुदिव (रुद् [अदादिः])  अविद्व (विद् [अदादिः])  अमेद्याव (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  अतुदाव (तुद् [तुदादिः])  अशीयाव (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  असीदाव (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  अभिन्द्व (भिद् [रुधादिः]) 
 
धकारान्त
अविध्याव (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  आर्ध्नुव (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  ऐन्ध्व (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  अरुन्ध्व (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  अबध्नीव (बन्ध् [क्र्यादिः]) 
 
नकारान्त
अपनायाव (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  अहन्व (हन् [अदादिः])  अजजन्व (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  अदधन्व (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  अजायाव (जन् [दिवादिः])  अतन्व / अतनुव (तन् [तनादिः]) 
 
पकारान्त
अकल्पाव (कृप् [भ्वादिः])  अगोपायाव (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  अधूपायाव (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  अपुष्प्याव (पुष्प् [दिवादिः])  अकल्पयाव / अकल्पाव (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  अज्ञपयाव (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
अतृफाव (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  अतृम्फाव (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  अदृम्फाव (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
अजम्भाव (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  अदभ्नुव (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  अतुभ्नीव (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
अक्राम्याव / अक्रामाव (क्रम् [भ्वादिः])  अगच्छाव (गम् [भ्वादिः])  अभ्राम्याव / अभ्रमाव (भ्रम् [भ्वादिः])  अयच्छाव (यम् [भ्वादिः])  अक्लाम्याव / अक्लामाव (क्लम् [दिवादिः])  अशाम्याव (शम् [दिवादिः])  अचम्नुव (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ऐर्व (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  अतुतूर्व (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  अचोरयाव (चुर् [चुरादिः])  अपूरयाव / अपूराव (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  अयन्त्रयाव (यन्त्र् [चुरादिः]) 
 
लकारान्त
अचलाव (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
अकृण्व / अकृणुव (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  अधिन्व / अधिनुव (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  अष्ठीवाव (ष्ठिव् [भ्वादिः])  अदीव्याव (दिव् [दिवादिः])  अष्ठीव्याव (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  अखौनीव (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
अपश्याव (दृश् [भ्वादिः])  अदशाव (दंश् [भ्वादिः])  अभ्राश्याव / अभ्राशाव (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  अभ्लाश्याव / अभ्लाशाव (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ऐश्व (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  औश्व (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  अभ्रश्याव (भ्रंश् [दिवादिः])  अदाश्नुव (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  अदिशाव (दिश् [तुदादिः]) 
 
षकारान्त
आक्ष्णुव / आक्षाव (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  अलष्याव / अलषाव (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  अचक्ष्व (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  अजक्षिव (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  अद्विष्व (द्विष् [अदादिः])  अदिधिष्व (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  अवेविष्व (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  ऐच्छाव (इष् [तुदादिः])  अपिंष्व (पिष् [रुधादिः])  अमुष्णीव (मुष् [क्र्यादिः])  अविष्णीव (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  अपोषयाव / अपोषाव (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
आस्व (अस् [अदादिः])  अचकास्व (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  अवस्व (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  अशिष्व (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  असस्व (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  अत्रस्याव / अत्रसाव (त्रस् [दिवादिः])  अयस्याव / अयसाव (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  अहिंस्व (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  अग्रासयाव / अग्रसाव (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  अजासयाव / अजसाव (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
अगूहाव (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  अदुह्व (दुह् [अदादिः])  अदिह्व (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  अलिह्व (लिह् [अदादिः])  अतृंह्व (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  अगृह्णीव (ग्रह् [क्र्यादिः])