तिङ् प्रत्ययाः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् उत्तम पुरुषः एकवचनम्


 
अकारान्त
अगर्वयम् / अगर्वम् (गर्व-चुरादिः-गर्व-माने [चुरादिः])  अपतयम् / अपतम् (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  असूत्रयम् (सूत्र [चुरादिः]) 
 
आकारान्त
अगाम् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  अजिघ्रम् (घ्रा [भ्वादिः])  अयच्छम् (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  अधमम् (ध्मा [भ्वादिः])  अपिबम् (पा [भ्वादिः])  अमनम् (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  अतिष्ठम् (स्था [भ्वादिः])  अदरिद्राम् (दरिद्रा [अदादिः])  अवाम् (वा [अदादिः])  अजिगाम् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  अददाम् (दा [जुहोत्यादिः])  अदधाम् (धा [जुहोत्यादिः])  अजिहाम् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  अजहाम् (हा [जुहोत्यादिः])  अमायम् (मा-दिवादिः-माङ्-माने [दिवादिः])  अजानाम् (ज्ञा [क्र्यादिः])  अज्ञपयम् / अज्ञापयम् (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
अकामये (कामि [भ्वादिः])  अजयम् (जि [भ्वादिः])  आयम् (इ-अदादिः-इण्-गतौ [अदादिः])  अचिकयम् (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  अक्षिणवम् (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  अरियम् (रि-तुदादिः-रि-गतौ [तुदादिः])  अचपयम् / अचययम् (चि-चुरादिः-चिञ्-चयने [चुरादिः])  अचापयम् / अचाययम् / अचयम् (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
अनयम् (नी [भ्वादिः])  अदीध्यम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  अवयम् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  अशयम् (शी [अदादिः])  अबिभयम् (भी [जुहोत्यादिः])  अजिह्रयम् (ह्री [जुहोत्यादिः])  अक्रीणाम् (क्री [क्र्यादिः])  अक्षीणाम् (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  अप्लिनाम् (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
आवम् (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  अशृणवम् (श्रु [भ्वादिः])  और्णवम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  अयवम् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  अरवम् (रु-अदादिः-रु-शब्दे [अदादिः])  अस्तवम् (स्तु [अदादिः])  अह्नवम् (ह्नु [अदादिः])  अजुहवम् (हु [जुहोत्यादिः])  अदुनवम् (दु [स्वादिः])  असुनवम् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  अगुवम् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  अयुनाम् (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  अयावयम् (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
अब्रवम् (ब्रू [अदादिः])  असुवम् (सू [अदादिः])  अधूनवम् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  अकुवम् (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  अमूनाम् (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  अलुनाम् (लू [क्र्यादिः])  अभावयम् / अभवम् (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  अभावयम् / अभवम् (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
आर्छम् / आर्च्छम् (ऋ [भ्वादिः])  अधावम् / असरम् (सृ [भ्वादिः])  अहरम् (हृ [भ्वादिः])  ऐयरम् (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  अबिभरम् (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  अदृणवम् (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  अप्रियम् (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  अकरवम् (कृ [तनादिः])  अवृणाम् (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  अघारयम् (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
अतरम् (तॄ [भ्वादिः])  अपिपरम् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  अजीर्यम् (जॄ [दिवादिः])  अकिरम् (कॄ [तुदादिः])  अगृणाम् (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  अपारयम् (पॄ [चुरादिः]) 
 
एकारान्त
अवयम् (वे [भ्वादिः]) 
 
ऐकारान्त
अध्यायम् (ध्यै [भ्वादिः]) 
 
ओकारान्त
अश्यम् (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
अस्तिघ्नवम् (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
आञ्चम् (अञ्च् [भ्वादिः])  अपचम् (पच् [भ्वादिः])  अपर्चम् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  अवचम् (वच् [अदादिः])  अमुञ्चम् (मुच् [तुदादिः])  अविचम् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  अविनचम् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
अस्फूर्छम् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  औच्छम् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  आर्छम् / आर्च्छम् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  अविच्छायम् (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
आर्जम् (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  अरजम् (रञ्ज् [भ्वादिः])  असज्जम् (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  अस्वजम् (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  असजम् (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  अनिञ्जम् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  अपिञ्जम् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  अमार्जम् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  अवर्जम् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  अशिञ्जम् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  अनेनिजम् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  अरज्यम् (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  अमज्जम् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  अलज्जम् (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  अभनजम् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  अयुनजम् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  अयोजयम् / अयोजम् (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
अस्फोटम् (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
अपठम् (पठ् [भ्वादिः]) 
 
डकारान्त
ऐडम् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  अमृड्णाम् (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  अकुण्डयम् / अकुण्डम् (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  अताडयम् (तड् [चुरादिः]) 
 
णकारान्त
अपणायम् (पण् [भ्वादिः])  आर्णवम् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  अक्षणवम् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  अक्षेणवम् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
असंस्तम् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  अकृणतम् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  अकीर्तयम् (कॄत् [चुरादिः])  अचेतयम् (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  अपुस्तयम् (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
अपर्थयम् (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
और्दम् (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  अक्रन्दम् (क्रन्द् [भ्वादिः])  अक्ष्वेदम् (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  अमोदम् (मुद् [भ्वादिः])  अमेदम् (मिद् [भ्वादिः])  अवन्दम् (वन्द् [भ्वादिः])  अशीयम् (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  असीदम् (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  आदम् (अद् [अदादिः])  अरोदम् (रुद् [अदादिः])  अवेदम् (विद् [अदादिः])  अमेद्यम् (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  अतुदम् (तुद् [तुदादिः])  अशीयम् (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  असीदम् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  अभिनदम् (भिद् [रुधादिः]) 
 
धकारान्त
अविध्यम् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  आर्ध्नवम् (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  ऐनधम् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  अरुणधम् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  अबध्नाम् (बन्ध् [क्र्यादिः]) 
 
नकारान्त
अपनायम् (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  अहनम् (हन् [अदादिः])  अजजनम् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  अदधनम् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  अजायम् (जन् [दिवादिः])  अतनवम् (तन् [तनादिः]) 
 
पकारान्त
अकल्पम् (कृप् [भ्वादिः])  अगोपायम् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  अधूपायम् (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  अपुष्प्यम् (पुष्प् [दिवादिः])  अकल्पयम् / अकल्पम् (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  अज्ञपयम् (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
अतृफम् (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  अतृम्फम् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  अदृम्फम् (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
अजम्भम् (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  अदभ्नवम् (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  अतुभ्नाम् (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
अक्राम्यम् / अक्रामम् (क्रम् [भ्वादिः])  अगच्छम् (गम् [भ्वादिः])  अभ्राम्यम् / अभ्रमम् (भ्रम् [भ्वादिः])  अयच्छम् (यम् [भ्वादिः])  अक्लाम्यम् / अक्लामम् (क्लम् [दिवादिः])  अशाम्यम् (शम् [दिवादिः])  अचम्नवम् (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ऐरम् (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  अतुतुरम् (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  अचोरयम् (चुर् [चुरादिः])  अपूरयम् / अपूरम् (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  अयन्त्रयम् (यन्त्र् [चुरादिः]) 
 
लकारान्त
अचलम् (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
अकृणवम् (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  अधिनवम् (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  अष्ठीवम् (ष्ठिव् [भ्वादिः])  अदीव्यम् (दिव् [दिवादिः])  अष्ठीव्यम् (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  अखौनाम् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
अपश्यम् (दृश् [भ्वादिः])  अदशम् (दंश् [भ्वादिः])  अभ्राश्यम् / अभ्राशम् (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  अभ्लाश्यम् / अभ्लाशम् (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ऐशम् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  अवशम् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  अभ्रश्यम् (भ्रंश् [दिवादिः])  अदाश्नवम् (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  अदिशम् (दिश् [तुदादिः]) 
 
षकारान्त
आक्ष्णवम् / आक्षम् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  अलष्यम् / अलषम् (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  अचक्षम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  अजक्षम् (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  अद्वेषम् (द्विष् [अदादिः])  अदिधिषम् (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  अवेविषम् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  ऐच्छम् (इष् [तुदादिः])  अपिनषम् (पिष् [रुधादिः])  अमुष्णाम् (मुष् [क्र्यादिः])  अविष्णाम् (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  अपोषयम् / अपोषम् (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
आसम् (अस् [अदादिः])  अचकासम् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  अवसम् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  अशासम् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  अससम् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  अत्रस्यम् / अत्रसम् (त्रस् [दिवादिः])  अयस्यम् / अयसम् (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  अहिनसम् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  अग्रासयम् / अग्रसम् (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  अजासयम् / अजसम् (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
अगूहम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  अदोहम् (दुह् [अदादिः])  अदेहम् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  अलेहम् (लिह् [अदादिः])  अतृणहम् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  अगृह्णाम् (ग्रह् [क्र्यादिः])