षड्विंशति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
षड्विंशतिः
द्वितीया
षड्विंशतिम्
तृतीया
षड्विंशत्या
चतुर्थी
षड्विंशत्यै / षड्विंशतये
पञ्चमी
षड्विंशत्याः / षड्विंशतेः
षष्ठी
षड्विंशत्याः / षड्विंशतेः
सप्तमी
षड्विंशत्याम् / षड्विंशतौ
 
एक
द्वि
बहु
प्रथमा
षड्विंशतिः
द्वितीया
षड्विंशतिम्
तृतीया
षड्विंशत्या
चतुर्थी
षड्विंशत्यै / षड्विंशतये
पञ्चमी
षड्विंशत्याः / षड्विंशतेः
षष्ठी
षड्विंशत्याः / षड्विंशतेः
सप्तमी
षड्विंशत्याम् / षड्विंशतौ