संस्कृत सङ्ख्यापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'षड्विंशतिः ( इकारान्त )' - द्वितीया-एकवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
षड्विंशतिः
द्वितीया
षड्विंशतिम्
तृतीया
षड्विंशत्या
चतुर्थी
षड्विंशत्यै / षड्विंशतये
पञ्चमी
षड्विंशत्याः / षड्विंशतेः
षष्ठी
षड्विंशत्याः / षड्विंशतेः
सप्तमी
षड्विंशत्याम् / षड्विंशतौ