त्र्यशीति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्र्यशीतिः
द्वितीया
त्र्यशीतिम्
तृतीया
त्र्यशीत्या
चतुर्थी
त्र्यशीत्यै / त्र्यशीतये
पञ्चमी
त्र्यशीत्याः / त्र्यशीतेः
षष्ठी
त्र्यशीत्याः / त्र्यशीतेः
सप्तमी
त्र्यशीत्याम् / त्र्यशीतौ
 
एक
द्वि
बहु
प्रथमा
त्र्यशीतिः
द्वितीया
त्र्यशीतिम्
तृतीया
त्र्यशीत्या
चतुर्थी
त्र्यशीत्यै / त्र्यशीतये
पञ्चमी
त्र्यशीत्याः / त्र्यशीतेः
षष्ठी
त्र्यशीत्याः / त्र्यशीतेः
सप्तमी
त्र्यशीत्याम् / त्र्यशीतौ