संस्कृत सङ्ख्यापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'एकोनात्रिंशत् / एकोनात्रिंशद् ( तकारान्त )' - पञ्चमी-एकवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
एकोनात्रिंशत् / एकोनात्रिंशद्
द्वितीया
एकोनात्रिंशतम्
तृतीया
एकोनात्रिंशता
चतुर्थी
एकोनात्रिंशते
पञ्चमी
एकोनात्रिंशतः
षष्ठी
एकोनात्रिंशतः
सप्तमी
एकोनात्रिंशति