संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
सुखयमान ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सुखयमानः
सुखयमानौ
सुखयमानाः
सम्बोधन
सुखयमान
सुखयमानौ
सुखयमानाः
द्वितीया
सुखयमानम्
सुखयमानौ
सुखयमानान्
तृतीया
सुखयमानेन
सुखयमानाभ्याम्
सुखयमानैः
चतुर्थी
सुखयमानाय
सुखयमानाभ्याम्
सुखयमानेभ्यः
पञ्चमी
सुखयमानात् / सुखयमानाद्
सुखयमानाभ्याम्
सुखयमानेभ्यः
षष्ठी
सुखयमानस्य
सुखयमानयोः
सुखयमानानाम्
सप्तमी
सुखयमाने
सुखयमानयोः
सुखयमानेषु