संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
साहक - अकारान्त पुंलिङ्गम्
साहकाद्
पञ्चमी एकवचनम्
साहकेभ्यः
पञ्चमी बहुवचनम्
साहकौ
प्रथमा द्विवचनम्
साहकाय
चतुर्थी एकवचनम्
साहकेषु
सप्तमी बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
साहकः
साहकौ
साहकाः
सम्बोधन
साहक
साहकौ
साहकाः
द्वितीया
साहकम्
साहकौ
साहकान्
तृतीया
साहकेन
साहकाभ्याम्
साहकैः
चतुर्थी
साहकाय
साहकाभ्याम्
साहकेभ्यः
पञ्चमी
साहकात् / साहकाद्
साहकाभ्याम्
साहकेभ्यः
षष्ठी
साहकस्य
साहकयोः
साहकानाम्
सप्तमी
साहके
साहकयोः
साहकेषु