संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
सावधान ( नपुंसकलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सावधानम्
सावधाने
सावधानानि
सम्बोधन
सावधान
सावधाने
सावधानानि
द्वितीया
सावधानम्
सावधाने
सावधानानि
तृतीया
सावधानेन
सावधानाभ्याम्
सावधानैः
चतुर्थी
सावधानाय
सावधानाभ्याम्
सावधानेभ्यः
पञ्चमी
सावधानात् / सावधानाद्
सावधानाभ्याम्
सावधानेभ्यः
षष्ठी
सावधानस्य
सावधानयोः
सावधानानाम्
सप्तमी
सावधाने
सावधानयोः
सावधानेषु