संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'शत्रवः ( उकारान्त पुंलिङ्गम् )' - एकवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
शत्रुः
शत्रू
शत्रवः
सम्बोधन
शत्रो
शत्रू
शत्रवः
द्वितीया
शत्रुम्
शत्रू
शत्रून्
तृतीया
शत्रुणा
शत्रुभ्याम्
शत्रुभिः
चतुर्थी
शत्रवे
शत्रुभ्याम्
शत्रुभ्यः
पञ्चमी
शत्रोः
शत्रुभ्याम्
शत्रुभ्यः
षष्ठी
शत्रोः
शत्र्वोः
शत्रूणाम्
सप्तमी
शत्रौ
शत्र्वोः
शत्रुषु